Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
प्रज्ञापनो
पांगम् १७ लेश्या० १८काय०
भावनीयं, इत्यलं प्रसङ्गेन । १७-४॥'से गुणं भंते ! कण्हलेस्सा नीललेसा पप्प णो तारूवत्ताए' इत्यादि, कः पुनरस्य सम्बन्धः, उक्तमनन्तरोद्देशके असंखिजा गुणा इति, कण्हलेसाप ठाणा, तत्र अल्पबहुत्वे थोषा जहन्नया काउलेसटाणा दव्वट्ठयाए, जहन्नया कलेश्यापदे नीललेसटाणा असंखिज्जगुणा इति, एवं उत्तरोत्तरा असंखिजगुणा, तत्थ यदा जीवो जहण्णएसु काउलेसाठाणेसु वट्टति ताणि य 14 उद्देशः ५ नीललेसाठाणाणं प्रत्यासन्नानीति प्राप्तिमात्रं गृह्यते, न तु परिणम्यपरिणामकभावः वैडूर्यमणिनीलादिसूत्रकदृष्टान्तात् आकारभाव
कायस्थितिमात्र गृह्यते, आकार एव भावः आकारभावः, मात्रशब्दस्यावधारणात्मकत्वात् पलिभागभावमायाए वा से सिया इति प्रतिबिम्बमात्र,
पदं च तत्थ गता 'उक्कोसत्ति (ओसक्कइ), जम्हा कण्हलेसाए जहणियाए हेट्टा अन्नलेसा नत्थि, तेण तत्थ गता चेव उक्कोसतित्ति भणितं, मझमिस्सियाओ तत्थ गता ओसक्कति, कह? जेण णीलाए हिट्ठा कण्हलेसाप अस्थि तेण ओसक्कत्ति, उवरिपि काऊ अत्थि तेण |उस्सकत्ति, एवं सेसयाओवि, सुकलेसाए उवरि अण्णा लेसा णत्थि तेण ओसक्कत्ति चेव भाणियव्वं ॥१७-५॥ षष्टोद्देशकस्तु ग्रन्थ एवानुसरणीयः ॥ १७-६॥
॥ प्रज्ञापनाप्रदेशव्याख्यायां सप्तदशपदव्याख्या समाप्तेति ॥
___ अधुना अष्टादशमारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे परिणामसाम्याद्विशेषतो लेश्यापरिणाम उक्तस्तदनन्तरं गति|परिणामविशेषकायस्थितिपरिणामप्रतिपादनार्थमिदमारभ्यते, इह चेदमधिकारगाथाद्वयं-'जीव गतिंदिय काए जोगे वेदे कसायलेसा य । |सम्मत्तणाणदसण संजम उपभोग आहारे ॥१॥ भासगपरित्त पजत्त सुहम सण्णी भवत्थि चरिमे य । पतेसिं तु पदाणं | कायठिती होति णायव्वा ॥२॥' आह-कायस्थितिरिति कः शब्दार्थः इति ?, उच्यते, कायो हि विवक्षितसामान्यविशेषरूपो जीवकाय एव तस्मिन् स्थितिः, एतदुक्तं भवति-यस्य वस्तुनः येन पर्यायेणादिएस्याव्यवच्छेदेन भवनं सा कायस्थितिरुच्यते, यथा |*
॥३०॥ .

Page Navigation
1 ... 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96