Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 55
________________ कर्मप्रकृति पदम् पांगम् २३ कर्मः/का मित्यर्थः, 'वीससा वा पोग्गलाणं परिणाम' वर्णस्वभ्रसंभृतनभोरूपं धारानिपातादिरूपं वा, 'तेसिं वा उदपणं' दर्शनावरणीय कर्मानुभावविशेषाणां विपाकेन, 'पासियव्वं न पासतीत्यादि पूर्ववत्, नवरं दर्शनामिलापः। शेष सुगमं । यावत् 'मणुण्णा सद्दा प्रज्ञापनो- इत्यादि, तत्थ मणुण्णा आगंतुका बेणुवीणादिशब्दा गृह्यन्ते, आत्मीया अप्येके, एवं रूपादिष्वपि भावनीयं, इहतजन्यसातावेदन II नीयोदया तु भवइत्ति । मनोसुहता-सुखितं मनः, वइसुहता-आह्वादनीया वाक्, 'जं वेदेति पोग्गलं वा' स्रक्चन्दनादि, 'पोग्गले वा' बहुप तंबोलमादिए, 'पोग्गलपरिणामं वा' देशकालवयोऽवस्थानुरूपाहारपरिणाम, 'वीससा वा पोग्गलाणं परिणाम' कालेऽभिल-* षितं शीतोष्णादिवेदनाप्रतीकाररूपं, 'तेसिं वा उदएणं' सातावेदनीयकर्मपुद्गलविशेषाणां विपाकेन, शेष प्रकटार्थ यावत् 'वइदुहिया' नवरं प्रतिपक्षतो भावनीयं, 'वेदेति पोग्गलं वा' विषशस्त्रकंटकादि, 'पोग्गले वा ते चेव बहू 'पोग्गलपरिणामं वा+ अपथ्याहारपरिणामं, वीससा वा पोग्गलाणं अकालेऽनिएशीतोष्णादिपरिणामं, 'तेसिं वा उदपणं' सातावेदणिजकम्मंसाणं विवागे* णंति । शेषमुत्तानार्थम् । यावत् 'सम्मत्तवेयणिज्जे' इत्यादि, सम्यक्त्ववेदनीयं नाम यदिह वेद्यमानं प्रशमादिपरिणामं करोतीति । मिथ्यात्ववेदनीयं तु विपरीतप्रशमादिपरिणामं । सम्यगमिथ्यात्ववेदनीयं मिश्रं । कषायवेदनीयं क्रोधादिपरिणामं। नोकषायवेदनीयं हास्यादिपरिणाममिति । 'जं वेदेति पोग्गलं वा पोग्गले वा' पडिमा साहुमादीए, 'पोग्गलपरिणामं वा' देशाद्यनुरूपाहारपरिणाम * कर्मपुद्गलविशेषोपादानसमर्थमिति भावार्थः, श्रृयते च लोके फलादिभक्षणपरिणामात् देहाधिक्यादि 'वीससा वा पोग्गलाणं परिणाम' अभ्रविकारादिलक्षणं, तथाच दृष्ट्वा भावयति-"आयुः सरिज्जलधरप्रतिम नराणां, सम्पत्तयः कुसुमितमसारतुल्याः । स्वप्नोपभोगसदृशा विषयोपभोगाः, संकल्पमात्ररमणीयमिदं हि सर्वम् ॥१॥" अन्यद्वा प्रशमादिपरिणामनिबन्धन मिति, 'तेसिं वा उदएण, मित्यादि, क्षुण्णार्थ यावत् परं रइयाउए इत्यादि. अत्र 'जं पति पोग्गलं वा' शस्त्राघायुष्कापवर्तनसमर्थ, 'पोग्गले वा बहुए पोग्गलपरिणाम वा' विषान्नादिपरिणामं 'वीससा वा पोग्गलाणं परिणाम' शीतादिकमेवायुरपवर्तनक्षम, शेषं सूत्रसिद्ध यावत् 'इट्टा सद्दा' इत्यादि पते चात्मीया एव परिगृह्यन्ते, नामकर्मविपाकित्वात् , तंत्रीस्वनाद्युत्पादिता इति चैके, न चेदमति ॥४९॥

Loading...

Page Navigation
1 ... 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96