Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
कर्मप्रकृतिकर्मबन्धपदे
प्रज्ञापनो
पांगम्
२३ कर्म २४ कर्मप्र०
जो जीवो अट्टहिं आगरिसेहिं आउयं णिवत्तेति 'तीसे आउयबन्धद्धाए चरिमकालसमयसि सब्वजहणियंसि ति, चरिमसमयकालगहणेण न परमणिरुद्धो समओ धिप्पति, किंतु एगागरिसस्सगहणकालो, जतो वकंतीप भणिय-जीवे णं भंते ! ठितिणामनिहत्ताउयं कतिहिं आगरिसेहि पगरे ? गोयमा! जहण्णेणं पक्केण उक्कोसेणं अहहिं आगरिसेहिं' उक्कोसिया ठितीत्ति वत्तिजतित्ति, तेण सम्वत्थोवा जीवा अट्ठागरिसणिवत्तगा, सेसा सत्तहिं आरम संखिजगुणा जाव एगागरिणिवत्तगा संखिजगुणत्ति, ते य जहण्ण ठितिया तावता कालेण 'जहणियमिति ठिती संबज्झती, 'अपज्जत्तापज्जत्तिय णिवत्तेइ'त्ति, लद्धीप अपजत्तपज्जत्तओ सरीरिंदियपज्जत्तीणिवत्तणाजोग्गां ठितिं बन्धति'त्ति भणियं होति, जदि पुण सरीरिदियपजत्तीए अपजत्तो कालं करिजा तो दविदियपजत्तीए अपज्जत्तयस्स पगिदियादिववपसो ण पावति, ण य परभवियाउय बन्धति, जेण ओरालियादीणं तिण्हं सरीराण काययोगे वहमाणो, अण्णहा नहोति ज्ञानावरणीयं, नारक उत्कृष्टस्थितिं पर्याप्तिगतः सागारोपयुक्तः, जागरे-जाप्रत् नारकाणामपि कियानपि निद्रानुभवो भवत्येव, शेष कण्ठयं, यावत् 'कम्मभूमगपलिभागी वा,' तत्थ गम्भिणियाऽवहिता कम्मभूमिजातो जातिस्मरणादिना भावलिङ्गं पडिवजति, अण्णे अवहारेण कम्मभूमित्थं भण्णति, शेष सूत्रसिद्धं यावत् पदान्त इति ।
प्रज्ञापनाप्रदेशव्याख्यायां त्रयोविंशतितमपदव्याख्या समाप्तेति.
साम्प्रतं चतुर्विंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे कर्मबन्धादिपरिणामविशेषश्चिन्तितः, वक्ष्यमा णेष्वपि चतुर्यु स एव विशेषतः कचित् कचित् चिन्त्यत इति, तत्र कर्मबन्धपदादिसूत्र-'कति णं भंते!' इत्यादि, उपन्यासवास्य विशेषामिधानार्थोऽदुष्ट एव, एवं शेषेष्वपि दृष्टव्यं । तत्र सत्तविहबन्धए आउयवजं, अट्ठविहबन्धए सहाउणा, छविहबन्धए मोहाउयवजं सुहुमसंपराये, उक्त च-“सत्तविहबन्धया होंति पाणिणो आउवजियाणं तु । तह सुहुमसंपराया छब्धिहबन्धा
॥५८॥ .

Page Navigation
1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96