Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्रीप्रज्ञापनो
पांगम् २३ कर्म
| ठिती. जेसिं कम्माणं अंतोमुहुत्तं जहणिया ठिती पत्थि पगिदियाणं पते चैव सत्तभागा पडिपुण्णा उक्कोसठितीव से जहण्णा. पलिओवमअसंखभागूणा, पते चेव सत्तभागा बेइंदियठितीबंधे पणुवीसाए गुणिज्जंति, तेइदियठितिबंधे पण्णासाए गुणि-|
कप्रकृति| जंति, चउरिदियठितीवन्धे सतेण गुणिज्जंति, असण्णिपंचिंदियठितीवन्धे सहस्सेण गुणिज्जंति पडिपुण्णा उक्कोसिया ||
पदम् | ठितिया, पल्लअसंखियभागूणा जहणिया ठिती, सेसं कण्ठ्यं, नवरमत्र पूज्या व्याचक्षते-"अबाहा अबाइणियत्ति अबा| हाकालेणं बाधाकाले ऊणे कम्मठितीए"त्ति, एतदुक्तं भवति-कर्मनिषेक उदयसहितः, ततश्च त्रिंशत्सागरोपमकोटिकोट्यः परा | स्थितिरित्याद्यपि न विरुध्यते, यत पतावानेव कर्मनिषेकः खलु उदयसहित इति, जत्थ य दरिसणावरणिज्जादौ जहण्णठिती
कालो वि बहु भणितो सो किल विसेसविसओ दट्ठवा, तत्तियकालोदयो य पुरिसकारेण परिहविज्जतित्ति भाषनीय, अतो न सा | देवे सुवणादिकिरियत्ति, सामण्णेण पुण्णोदयो अत्थि चेव, जहा देसकालियादिविण्णाणखतोवसमतो मोसे, तत् सर्वमपि सेसेण | अजाणोत्ति वित्ति, बतिरेगा भावणा, 'एगिदियाण सम्मत्तवेयणिजस्स ण किंचि' बन्धन्ति तथाविधपरिणामाभावात्, आह-जदि एवं कहं अणंतरमवे केह सिझंति? भण्णति, सिजनमाणभवे वेयइत्ता चेव सिमंतित्ति न विरोधो, तथा च सम्मत्तवेयणिजस्स जण्णिया अंतोमुहुत्तिया चेव अबाधा भणियत्ति, कोहमाणमायालोभसंजलणाप य दोमासा इत्यत्रापि वत्ति(बन्ध)काल एव | विशिष्टोदयस्त्वन्यथैव, ततश्च पक्षं या स्थितिः प्रतिपादिता संज्वलनानां प्रदेशान्तरे सा न विरुध्यत इति, जत्थ आउस्स
जहण्णट्ठितीबंधसामिणिहेसे आलावओ-जे जीवे असंखिप्पद्धापविढे इति, जीवा सोबक्कमाउया णिरुवकमाउया य, तत्थ देव| नारगा य छम्मासावसेसाउया परभवियाउयं बन्धंति, एवं तिरियमणुआवि असंखेजवासाउया जे पुण तिरियमणुआ संखिज-|+ | वासाउया निरुवकमा ते नियमा तिभागावसेसाउया परभवियाउयं बन्धंति, जे सोवकमाउया ते सिय तिभागसेसाउया जाव* 'असंखिप्पद्धापवि?'ण सकति संखिविउ तिमागादिणा । सम्वनिरुद्ध से आउए सेसत्ति, 'सव्वनिरुद्धे'त्ति आयुर्वन्धनिर्वर्तनमात्र एव कालः न परतोऽस्ति जीवनकाल इत्यर्थः, 'सेसे'त्ति उपमुक्तशेष, 'सव्वमहंतीए आउयबन्धद्धापत्ति, सव्वमहतो आउयबंधकालो,
॥५७॥

Page Navigation
1 ... 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96