Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्री.
प्रज्ञापनो
पांगम् ३६ समु
दात
भवंति, वेदनासमुद्रातप्रचुरत्वान्नारकाणामिति । 'नेरइयस्स असुरकुमारेसु कसायसमुग्धाया पुरेक्खडा जस्सत्थि सिय संखिजा'|* जहण्ण ठितियाण वि णियमेण ओहतो संखिज्जभावो, जेण बह्वो लोभसमुग्धाता पतेसि भवंति, जोइसिपसु असंखिजा, जम्हा तेसिं*समुद्रात
पदम् जहण्णायुगापि असंखिज्जा, पलिओवमस्स अट्ठभागोत्ति। शेष सुगम यावत् अल्पबहुत्वचिंतायां जीवपदे-'सब्वत्थोवा जीवा आहारगसमुग्धारणं समोहता संखिजगुणा', पत्थ जइवि आहारगाण सहस्सपुहुत्तमेगदा भणितं तहावि तत्थ जुगवं समोहता थोवा, सत्तया पुनर्बहुत्वेऽप्यविरोध एवेति भावनीयं । तेयासमुग्घारण समोहता असंखिजगुणा, कहं ! [तेण] पंचिंदियतिरिक्खमणुस्साणं देवाणं [देव ] तेयासमुग्घाओ अस्थि । वेउब्वियसमुग्धारण समोहता असंखिजगुणा, कहं ? वाउकाइए पडुब, जेण महादंडए भणियं"बादरा वाउकाइया पज्जत्तया सम्वदेवेहिंतो खहचरथलचरजलचरपंचिंदियतिरिक्खजोणिएहिंतोवि असंखिजगुणा"। मारणांतियसमुग्धारण समोहता अणंतगुणा, निओदजीवे पडुच, जेण निओदाणं असंखिज्जइभागो सदा कालं विग्गहे वट्टति । कसायसमुग्धारण समोहता असंखिजगुणा, णिओयजीवे पडुच । जे [भवत्था ] वेदनासमुग्धापण समोहता ते विसेसाहिया, ते चेव पडुच्च । असमोहता विसेसाहिया, ते पडुच जे वेदणाकसायमारणंतियसमुग्धापणं असमोहता, शेषं सुगमं । यावल्लोभकसायसमुग्धारणं णेरपसु एगुत्तरियाए नेयव्वा, जम्हा नेरइयाणं लोभसमुग्घाया थोवा चेव भवंति, तेसिमिठ्ठदव्वसंजोगाभावातो एकादिसंभवो। 'जीवे णं भंते ! वेदणासमुग्धारणं समोहते [त्याह] केवइए खेत्ते अफुण्णत्ति-स्पृष्टं, फुडेत्ति-भृतं । 'केवइयकालस्स: अप्फुन्ने' कियता कालेन, अथवा कियतः 'एगसमपण वा १-२-३। [कति ] 'विग्गहेणं ति, तद्देहमात्र क्षेत्रं आत्मविश्लिष्टपुद्गलै-* {तमित्यर्थः, कर्णादिदेशे च स्वबुद्धया भावनीयं । केवइयकालस्स णिच्छुभति 'त्ति, कियतो वेदनाकालस्य सम्बन्धिनो विक्षपति केवयं । कालं वेदणाजननयोग्यानित्यर्थः। ते णं भंते ! जीवा ताओ' समोहतजीवाओ कति किरिया? गोयमा ! सिय तियकिरिया इत्यादि, निर्वचनभावना-जम्हा तेवि तं कदापि उद्दवेंति परितावेंति वा । 'चउसमपण वा.' एगिदियाणं णालीए बाहिमुप्पज्जत्ताणं । एग-* दिसि बिदिसिं वा सिया, देवाण सुद्धा होजा अण्णहा वा । गेरइयस्स भंते । संखिज्जाइंजोयणाई एगदिसिं दंडे हवति, जइवि
॥७॥

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96