Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
दिशेन
दर्शनज्ञानोपयुक्ता जीवस्वाभाव्यात् , निष्ठितार्थाः कृतकृत्यत्वात् , नीरजसो वध्यमानकाभावात् , निरेजनाः कम्पक्रियानिमित्तबिरहात् | वितिमिराः कर्मतिमिरवासनाविरहात्, विशुद्धानिविघसम्पग्दर्शनादिमार्गतोऽत्यन्तशुभत्वात्, शाश्वतं शश्वद्भावेन, अणागतद्धं कालमिति समयपरिभाषा तिष्ठन्ति । 'णिच्छिण्णसव्वदुक्खा' गाहा, निगदसिद्धा। शेषं सूत्रासिद्धं । नवरमियं भावना ॥ दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥ ग्रन्थानम् ४७०० ॥
समुद्धातपदम्
प्रज्ञापनोपांगम् ३६ समु. द्धात
भवविरहरिकृतप्रज्ञापनाप्रदेशव्याख्यायां षट्त्रिंशत्तमपदव्याख्या समाप्ता ।।
अज्ञापनोपाङ्गमदेशव्याख्या समाप्त
प्रज्ञापनोपाङ्गप्रदेशव्याख्या समाप्ता ।
=
=
=rea==
=
=
॥७४॥

Page Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96