SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ दिशेन दर्शनज्ञानोपयुक्ता जीवस्वाभाव्यात् , निष्ठितार्थाः कृतकृत्यत्वात् , नीरजसो वध्यमानकाभावात् , निरेजनाः कम्पक्रियानिमित्तबिरहात् | वितिमिराः कर्मतिमिरवासनाविरहात्, विशुद्धानिविघसम्पग्दर्शनादिमार्गतोऽत्यन्तशुभत्वात्, शाश्वतं शश्वद्भावेन, अणागतद्धं कालमिति समयपरिभाषा तिष्ठन्ति । 'णिच्छिण्णसव्वदुक्खा' गाहा, निगदसिद्धा। शेषं सूत्रासिद्धं । नवरमियं भावना ॥ दग्धे बीजे यथाऽत्यन्तं, प्रादुर्भवति नाङ्करः । कर्मबीजे तथा दग्धे, न रोहति भवाङ्करः ॥१॥ ग्रन्थानम् ४७०० ॥ समुद्धातपदम् प्रज्ञापनोपांगम् ३६ समु. द्धात भवविरहरिकृतप्रज्ञापनाप्रदेशव्याख्यायां षट्त्रिंशत्तमपदव्याख्या समाप्ता ।। अज्ञापनोपाङ्गमदेशव्याख्या समाप्त प्रज्ञापनोपाङ्गप्रदेशव्याख्या समाप्ता । = = =rea== = = ॥७४॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy