Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 79
________________ श्री समुदात प्रज्ञापनो | पदम् पांगम् ३६ समुदात 000 OOO | आउकम्मसमयमित्तकालं गुणसेटिं रएति, पढमसमए वेदणीयादिकम्मपदेसे थोवे रपति, बितियादिसमपसु असंखिजगुणे २रपति, आउकम्मस्स य विषज्जपण ति । स्थापना चेयं । । \00000000/ 10000000 00000000 fooo0000/ rooo0000 000000 oo0000 Moo0000 000000 O 0000 OO 000 100000 10000 6000/ OOO Doo tooo OOOON OO 000000 000000 00000000 1600000000 | 'तीसे सेलेसिमवाय असंखिज्जाहि गुणसेढीहिं'ति, वासिमसंखिजत्तणं एगनिमिसणसमएणं चउण्हं वेदिजा, चउण्हं संप्पा| यत्तणतो सेढीचाओ य असंखिजा, समयाण समत्ति भावनीयं । असंखिजे कम्मखंघे खवयंतेर-अणुभावेणं, 'वेदणिज्जाउयनाम| गोत्ते, इन्चेते चत्तारि कम्मंसे 'जुगवंति समं स्त्रवेति, खवेत्ता ओरालियतेयाकम्मगाई सन्याहिं विप्पजहणाहिं विप्पजहति-सव्वपगारेण | वज्जति-सर्वैः प्रकारैः परित्यजतीत्यर्थः, न यथा देशत्यागेन प्राक् त्यक्तवानिति । 'विप्पजहिता उजुसेढिपडिवणे' इत्यादि, ऋजु4 श्रेणिप्रतिपन्नः कुम्भकारप्रयुक्तचक्रभ्रमणब्यापारोपरमेऽपि चक्रभ्रमणानुवृत्तिन्यायेन अस्पृशद्गत्या प्राग्भावितया, एकसमयेनाविग्रहण, | जीवस्वाभाब्यादूगर्वे गत्वा,साकारोपयुक्तः,कांचनोपलवदग्निना सततमुपयोगेन कर्ममलाद्विप्रमुक्तः सन् , सिध्यति-निष्ठितार्थी भवति। 'ते णं तत्थ' ति ते तत्र, 'सिद्धा भवंति', किं भूताः? 'असरीरा' औदारिकादिशरीररहिताः, जीवघनाः तच्छुषिरापूरणात्, ॥७३॥

Loading...

Page Navigation
1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96