Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 75
________________ । सब कण्ठयम्। दिपदानि श्री- जसुखजनकत्वेन परिणमंति तथाप्यविरोध पर लक्ष्यत इति, शेषं कण्ठयम् । प्रज्ञापनो प्रवीचाराप्रज्ञापनाप्रदेशव्याख्यायां चतुस्त्रिंशत्तमपदव्याख्या समाप्ता । पांगम् | ३४ प्रवी० साम्प्रतं पञ्चत्रिंशत्तममारभ्यते, अस्य चायमभिसम्वन्धः-दहानन्तरपदे वेदपरिणामविशेषः प्रवीचारः प्रतिपादितः, इह तु ३५वेदना गतिपरिणामविशेषो वेदना प्रतिपाद्यते। तदं सूत्र-'कतिविहा णं भंते ! वेयणे 'त्यादि, तत्र द्रव्यादिवेदना चतुर्विधा, तत्र पुगल३६ मु. द्रव्यसम्बन्धाद् द्रव्यवेदना, नरकाद्युपपातक्षेत्रसम्बन्धात् क्षेत्रवेदना, नारककालसम्बन्धात् कालवेदना, वेदनीयकम्र्मोदयानाववेदना, सातासातसुखदुःखयोरय विशेषः-सातासाते क्रमेणोदयप्राप्तवेदनीयकर्मपुद्गलानुभावः, सुखदुःखे परेणोदीर्यमाणवेदनानुभवः । तथा चोक्तम्-"परस्परोदीरितदुःखाः संक्लिष्टासुरोदीरितदुःखाचे"ति, एवं सर्वजीवानां परेणोदीर्यमाणा सुखदुःखा, 'परेण वा उदीर्यमाणस्येति वचनात्। अम्भुवगमिया-स्वयमभ्युपगम्य, यथा साधवः केशलुश्चनातापनादिभिवेदयंति । औपक्रमिकी तु-स्वयमुदीर्णस्य उदीरणाकरणेन वा उदयमुपनीतस्यानुभावो वेद्यस्य । निदा-चित्तवती, तद्विपरीता अनिदा । शेष कण्ठ्यम् । प्रज्ञापनाप्रदेशव्याख्यायां पञ्चत्रिंशत्तमपदव्याख्या समाप्ता। अधुना पत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहान्तरपदे गतिपरणामविशेषो वेदना प्रतिपादिता, इहापि तु तद्4 विशेष पब समुद्धातश्चिन्त्यत इति । तत्रेदं सूत्रं-'करणं भंते ! समुग्धाया पण्णता? तत्र “हन हिंसागत्योः" हननं घातः समि-1 स्येकीभावे उत्-प्राबल्ये, एकीभावेन प्राबल्येन च घातः समुद्धातः, केन सहकीभावगमनं ?, उच्यते-यदा आत्मा वेदनादिसमुद्धातगतस्तदा वेदनाद्यनुभवज्ञानपरिणतो भवति, नान्यज्ञानपरिणत इति, प्राबल्येन घातः कथं ? यस्माद्वेदनादिसमुद्धातपरिणतो बहून् [कश्रियान मारणंतिसमुद्धातपरिणतो बहून् ] वेदनीयादिकर्मप्रदेशान् कालान्तरानुभावयोग्यानुदीरणाकरणेनाकृष्य उदये* ॥६९॥

Loading...

Page Navigation
1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96