Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 68
________________ आहारपदम् श्री प्रज्ञापनो पांगम् २८ आहार प्रशापना भूतपूर्वगतिरभिधीयते, 'पडुप्पण्णपण्णवणं पडुश्च नियमा पंचिदियसरीराई तत्र प्रत्युत्पन्नयंति यदा परिणामयंति शरीरतया तदा तज्जीवावयवा एव भवन्तीत्यर्थः, शेषं सुगमं यावदुद्देशकपरिसमाप्तेः, नवरं अयमोजाहारादिविभागः “सरीरेणोजाहारो तयाय फासेण लोमआहारो। पक्खेवाहारो पुण कावलिओ होति नायव्वो ॥१॥ ओयाहारा जीवा सम्वेऽपजत्तया मुणेयव्वा । |पज्जत्तगा य लोमे पक्खेवे होंति भइयव्वा ॥२॥ एगिदियदेवाणं रइयाणं च णत्थि पक्खेवो। सेसाणं जीवाणं संसारत्थाण पक्खेवो ॥३॥ लोमाहारा एगिदिया उनेरइय सुरगणा चेव । सेसाणं आहारो लोमपक्खेवो चेव ॥३॥ ओयाहारा मणभक्खिणो बाय सब्वेवि सुरगणा होति । सेसा हवंति जीवा लोमाहारे मुणेयब्वा ॥ ४॥" देवाणं पज्जत्तापज्जत्ताणं अणाभोगणिव्वत्तिओ ओयाहारो, |पजत्ताणं पुण आभोगणिव्वत्तिओ मणोभक्खणोत्ति, सेसाणं लोमाहारो अणाभोगनिव्वत्तिओ, रइयाणं ओयाहारोत्ति, अलमति प्रसकेन । इदानीं द्वितीयोद्देशकः तस्य चामी खल्वर्थाधिकाराः-"आहारभविय सण्णी लेसा दिट्ठीय संजय कसाए । णाणे जोगुवयोगे | वेदे य सरीरपज्जत्ती ॥१॥" 'जीवे णं भंते!' इत्यादिप्रश्नसूत्रस्य निर्वचनं 'सिय आहारए सिय अणाहारए 'त्ति कहं ? पत्थ विग्गहसमुग्घाय से लेसिप सिद्ध य अणाहारए सेसावत्थासु आहारएत्ति कटु, उक्तं च-" विग्गहगतिमावण्णा केवलिणो समोहता | अजोगी य । सिद्धा य अणाहारा सेसा आहारगा जीवा ॥१॥" "जीवा आहारगावि अणाहारगावि', जेण सुहुमनिगोदाणं असंखि जइभागो सदाकालं विग्महे वट्टति, तेण अणाहारगेसु वि बहुवयणं, कह? जे जेरइया सब्वेवि ताव होजा आहारगा, उपपात| विरहभावात् । 'अहवा माहारगा य अणाहारग 'त्ति, पगवयणं, कहं ? जेपा निरयगतीए बारस मुहुत्ता उक्कोसओ उववायविरह| कालो भणितो, उववायविग्गहे य कदावि पक्को चेव हवेजा अतो एगवयणंति । अणाहारगा पुण जेण विग्गहे कताइ दो तिन्नि संखेजा | असंखिजा वा होजत्ति। जोइसियवेमाणिया असण्णित्ति न पुच्छिजंति, जेण तेसु असन्निदेवत्तं णत्थि, भवसिद्धिओ-भव्यः, अभव| सिद्धिओ-अभव्यः, उभयप्रतिषेधवर्त्यपि सिद्ध एव, संशी अनाहारक एव विग्रहगतः, संश्यायुष्कवेदनाश्च संश्येव लभ्यते, असंक्षी द्वीन्द्रि यादिः, बहुवयणपुच्छाए आहारगावि अणाहारगावि कहं ? सामान्येनासंशिग्रहणात् तंमि चानाहारकाणामपि मेदबहुत्वात् , उभय-1* ॥६२॥

Loading...

Page Navigation
1 ... 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96