Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
श्री-
4
प्रज्ञापनोपांगम् २८माहार
वण्णादिगुणे विपरिणामादीणि एगट्टियाणि विनाशार्थ प्रतिपादितानि। 'सव्वप्पणयाए 'त्ति सर्वात्मप्रदेशः, शेष प्रकटार्थ यावत् | 'रइएणं भंते ! जे पोग्गले आहारत्ताप गेण्हंति, तेसिं पोग्गलाणं सेयं ' एष्यत्काले ग्रहणकालोत्तरकालमित्यर्थः, कतिभागमाहा+ रयंती 'त्याविप्रश्ने, उत्तर-गोयमा ! असंखिज्जइभागमाहारयंतीति, अत्र केचिद् व्याचक्षते-गवादिप्रथमवृहग्रासग्रहण इवान्ये पतन्ति ।
अन्ये त्वाचक्षते-ऋजुसूत्रनयदर्शनात् स्वशरीरतया परिणतानामसंख्येयभागमाहारयति। अन्ये पुनरित्थमभिदधति असंखिज्जाभागमाहारैतित्ति, शेषास्तु कीट्टीभूय मनुष्याभ्यवहृताहारवन्मलीभवंति, न शरीरत्वेन परिणमन्तीत्यर्थः । 'अणंतभागं आसाएंति गृहीतानां च पश्चादनन्तभागमास्वादयन्ति, वितियप्रश्नसूत्रनिर्वचने तु सर्वे आहारयन्तीत्यत्र विशिष्टप्रहणगृहीता आहारपरिणामयोग्या एव गृह्यन्ते, उज्झितशेषा इत्यर्थः, अन्यथा पूर्वापरविरोधाद्, उक्तं च-"जह (जं)जह सुत्ते भणियं तहेव तं जइ वियालणा णत्थि। किं कालियाणुयोगो दिट्ठो दिद्विप्पहाणेहि ॥१॥" 'कीसत्ताप 'त्ति केन प्रकारेण किं रूपतयेत्यर्थः। अणिट्ठादीणि एगट्ठियाणि । 'अमिज्झित्ताप'त्ति अमिध्या-अभिलाषः, अतृप्तत्वात् पुनः पुनरप्यभिलाषत्वेन इत्यर्थः अथुतेनेति चान्ये, 'अहत्ताप 'त्ति गुरुपरिणामतया, ‘णो उदृत्ताए'त्ति णो लघुपरिणामतया, शेषं प्रकटार्थ यावदसुरकुमाराधिकारान्तः, णवरं चउत्थभत्तस्स दशवर्षसहस्रायुषां तु सागरोपमायुषां वर्षसहस्रात् , अभ्यधिके अभ्यधिकं, एवं सर्वत्र देवानां पल्योपमासंख्येयभागायुषां तदधिकायुषां च दिवसपृथक्त्वमयसेयमिति । पृथिवीकायचिंतायां णिव्वाघाएणं णियमा छ हिसिं णिव्याघातो लोगमझे, वाघातो लोगते वि ठियस्स भावात् । प्राकृते च शेषं प्रकटाथै यावत् 'फासिदियवेमातत्ताए'त्ति विषमा मात्रा विमात्रा इष्टानिष्टनानामेदतया, न तु यथा नारकाणामशुभतया सुराणां शुभतया चेति, शेष निगदसिद्धं यावल्लोमाहारपक्खेवाहारे यत्ति, तत्र लोमाहारः खल्वोघतो वर्षादिषु यः पुदलप्रवेशो मूत्रादिगम्य इति, प्रक्षेपाहारस्तु कावलिकः, तत्र प्रक्षेपाहारे बहून्यस्पृष्टानि अन्तर्बहिश्च द्रव्याणि विध्वस्यन्ते स्थौल्यसौम्याभ्यां, शेषं सुगम.यावत् पञ्चन्द्रियतिर्यगधिकारे-उक्कोसेण छट्ठभत्तस्सत्ति, देवकुरुउत्तरकुरुसु । मणुस्साधिकारे-अट्ठमभत्तस्सत्ति, तासु चेव, वेमाणियाहिकारे-तेत्तीसाए वाससहस्साणं'त्ति अणुत्तरसुराणं, शेष सुगम यावत् 'पुब्वभावपण्णवणं पडुच्चे'त्यादि, तत्र पूर्वभाव
॥६
॥

Page Navigation
1 ... 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96