Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 66
________________ श्रीप्रज्ञापनो पांगम् २८ आहार * केवइ किं वावि सब्बओ चेव । कतिभागं सके खलु परिणामे चेव बोद्धब्वे ॥१॥ एगिदियसरीरादी लोमाहारे तहेव | मणभक्खी । एतेसिं तु पदाणं विभावणा होति कायब्वा ॥२॥" 'नरइयाणं भंते !' इत्यादि प्रकटार्थ यावत् 'आभोगणिव्वत्तिए य अणाभोगणिव्वत्तिए य, तत्र आभोगनमाभोगः उवयोगोऽभिसंधिरित्यर्थः, विपरीतस्त्वनाभोगः, तत्राभोगनिवर्णित आहारयामीतीच्छापूर्व निर्मितः, अनामोगनिवर्तितस्त्वाहारयामीति विशिष्टेच्छामन्तरेणापि प्रावृट्काले प्रचुरतरमूत्राद्यमिव्यङ्ग्यशीतपुद्गलाद्याहारवत् , तत्त्थ णं जे से अणाभोगनिवत्तिप से णं सततंत्ति तीवक्षुबेदनीयकम्र्मोदयादोजाहारादिना प्रकारेण 'अणुसमयं' समए समए । 'अविरहिए'त्ति चुक्खलितन्यायादिविरहितः । अथवा प्रदीर्घकालोपभोग्याहारस्य सद्ग्रहणेsप्यनुसमयं भवत्येव, अतः सातत्यग्रहणप्रतिपादनार्थमविरहित इत्याह 'आहारट्टे समुप्पज्जति' आहारार्थः आहारप्रयोजन द्रव्यभावयुक्तं प्रयोजकफलरूपमित्यर्थः, समुप्पज्जति भवतीत्यर्थः । 'तत्थ णं जे से आभोगनिव्वत्तिप से णं असंखिज्जसमइए अंतोमुहुत्तिए आहारट्टे समुप्पज्जति', किमुक्तं भवति ? आहारयामीत्यभिलाषामात्राहारस्य द्रव्यपरिणामजनिततीव्रतरदुःख जननपुरस्सरमन्तर्मुहर्सात् इति, शेष प्रकटार्थं यावत् 'अण्णतरठितियाइ'ति जघन्यमध्यमोत्तम (स्थितिकानि) स्थितिरिति च-आहारयोग्यस्कन्धपरिणामत्वेनावस्थानं, 'ठाणमग्गणं पडुच्चत्ति तिष्ठत्यस्मिन्निति स्थान-सामान्य याव एकवर्ण द्विवर्णमित्यादि, विधानं पुनर्विशेषो नीलादि । 'पुट्ठाणि'त्ति आत्मप्रदेशसंस्पर्शनमात्र, तत् पुनरात्मप्रदेशावगाहक्षेत्राद् बहिरपि भवति । 'अवगाढानी तिआत्मप्रदेशैः सहकक्षेत्रावगाढानीत्यर्थः । 'अनन्तरावगाढानीति आत्मप्रदेशानन्तरस्थानि, नैकादिव्यवहितानि । आद्यपीति, आभोगनिर्वर्तितस्य आहारस्यान्तमाँइर्तिकस्य आदिमध्यावसानेषु सर्वत्राहारयन्ति 'सविसपति स एव स्पृष्टावगादानन्तरावगढाख्यः तस्मिन् स्वविषये आहरयति । अणुवादरत्वं अपेक्षया तेषामाहारयोग्यानां स्कन्धानां प्रदेशवृद्धया वर्द्धितानामुभयमाहारयति । आनु| पूर्वी, यथासनं नातिक्रम्य, उर्वमधस्तिर्यक् चेति, दिसि 'नियमा छदिसि'त्ति 'मोसण्णकारणं पडुचत्ति बाहुल्यकारणं प्रतीत्य * मशुभभाष पप तत् कारणमिति, तथापि प्रायो मिथ्यावृष्यः कृष्णादीनि आहारयंति, न तु भविष्यत्तीर्थकरादयः । तेसिं पोराण ॥६ ॥

Loading...

Page Navigation
1 ... 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96