Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
आहारपदम्
*
श्रीप्रज्ञापनोपांगम् २८ आहार
+
+
प्रतिषेधवर्ती भवस्थकेवली समुदाताद्यवस्थासु भावनीयः। संजते जीवे य मणुस्से य तियभंगो, सब्वेवि ताव होजा* आहारगा, अहवा आहारगा य अणाहारगे य, पग केवलिसमोहए सेलेसिगते य भवति, पते व बहुगा। संजतासंजता तिसुवि ठाणेसु पगत्तेण वि पुहत्तेण वि आहारगा चेव भवंति, भवान्तरगती केवलिसमुद्धाताधवस्थासु च देशविरतिपरिणामा-14 भावात्। कोहकसायादीसु नवरं देवेसु छ भंगत्ति, एत्थ माणादिविसुद्धदए कोहो न विक्खिज्जति, एवं सेसेसु वि।* 'ओहिणाणी पश्चिदियतिरिक्खजोणिया आहारगा नो आहारग'त्ति अत्र गुरवो व्याचक्षते-नाप्रतिपतितावधिस्तिर्यवेवोत्पद्यते | (देवो) मनुष्यो वेति। एवं विभंगचिन्तायामपि भावनीयं, आह-उक्तमेवावधिदर्शनस्थितिनिरूपणायां दो छावट्ठीओ ठितित्ति, तत्थ नेरइयो अपरिवडियविभंगो गच्छति तिरिएसुत्ति वक्खाणितं कहं ? भण्णति-एगायरियमपण सो नियमा अविग्गहेणेव * गच्छतित्ति नो अणाहारए भवतित्ति दरिसियं, अन्नहा चिय तत्थ वक्खाणियं चेव । मणपज्जवणाणी आहारगा चेव, अपरिवडिए मरणाभावात् , शेषं सुगम, यावत् 'ओरालियसरीरी जीवमणुस्सेसु तियभंगो' समोहतेतर सजोगिकेवलिणो पडुश्च । सगलपज्जत्तीसुत्ति एप चेव घेप्पंति, आहारपज्जत्तीए अपज्जत्तए पढमे समए चेव आहारेति, तेण इकसमामो चेव आहारपजत्तीकालो, जेण* वितियादिसमपसु सव्वत्थ आहारओ, सरीरपज्जत्तीप अपज्जत्तए सिय आहारए सिय अणाहारपत्ति, विग्गहे अणाहारए विम्गहे चेव | सरीरपजत्तीए अपजत्तओ अणाहारओ, ततो पच्छा उववायखित्तं पत्तो जाव सरीरपज्जति ण जणेति ताव आहारओ चेव लब्भति, एवं इंदियआणापाणुभासमणपज्जत्तीए सिय आहारए सिय अणाहारप, सब्वत्थ विग्गहे चेष अणाहारए लभति, ततो उव-* वायखित्तं पत्तो सव्वपजत्तीणं अपजत्तओ आहारओ चेव भवति, 'उवरिल्लासु चउसु अपज्जत्तीसु नेरइयदेवमणूसेसु छ भंगा,' आहारगा य आहारगा अणाहारप य अणाहारगा आहारए य अणाहारए य, चउभंगो य कथं ? यस्मात् चउसु अपज्जत्तगा कयाइ ण होइ वि जे य अस्थि देवा ते आहारादिपजत्ती पज्जत्तगत्ति नाघियंते ततश्च ते यदा भवन्ति तदा सर्वे आहारका वा अनाहारका वा, विग्रहेऽपि ते ताभिः पर्याप्तिभिरपर्याप्ता एव, चतुर्भङ्गकेषु सुगमः, 'अवसेसाणं' विगलिंदियाणं 'जीवेगिंदियवजो तिय
॥६३॥

Page Navigation
1 ... 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96