SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ आहारपदम् * श्रीप्रज्ञापनोपांगम् २८ आहार + + प्रतिषेधवर्ती भवस्थकेवली समुदाताद्यवस्थासु भावनीयः। संजते जीवे य मणुस्से य तियभंगो, सब्वेवि ताव होजा* आहारगा, अहवा आहारगा य अणाहारगे य, पग केवलिसमोहए सेलेसिगते य भवति, पते व बहुगा। संजतासंजता तिसुवि ठाणेसु पगत्तेण वि पुहत्तेण वि आहारगा चेव भवंति, भवान्तरगती केवलिसमुद्धाताधवस्थासु च देशविरतिपरिणामा-14 भावात्। कोहकसायादीसु नवरं देवेसु छ भंगत्ति, एत्थ माणादिविसुद्धदए कोहो न विक्खिज्जति, एवं सेसेसु वि।* 'ओहिणाणी पश्चिदियतिरिक्खजोणिया आहारगा नो आहारग'त्ति अत्र गुरवो व्याचक्षते-नाप्रतिपतितावधिस्तिर्यवेवोत्पद्यते | (देवो) मनुष्यो वेति। एवं विभंगचिन्तायामपि भावनीयं, आह-उक्तमेवावधिदर्शनस्थितिनिरूपणायां दो छावट्ठीओ ठितित्ति, तत्थ नेरइयो अपरिवडियविभंगो गच्छति तिरिएसुत्ति वक्खाणितं कहं ? भण्णति-एगायरियमपण सो नियमा अविग्गहेणेव * गच्छतित्ति नो अणाहारए भवतित्ति दरिसियं, अन्नहा चिय तत्थ वक्खाणियं चेव । मणपज्जवणाणी आहारगा चेव, अपरिवडिए मरणाभावात् , शेषं सुगम, यावत् 'ओरालियसरीरी जीवमणुस्सेसु तियभंगो' समोहतेतर सजोगिकेवलिणो पडुश्च । सगलपज्जत्तीसुत्ति एप चेव घेप्पंति, आहारपज्जत्तीए अपज्जत्तए पढमे समए चेव आहारेति, तेण इकसमामो चेव आहारपजत्तीकालो, जेण* वितियादिसमपसु सव्वत्थ आहारओ, सरीरपज्जत्तीप अपज्जत्तए सिय आहारए सिय अणाहारपत्ति, विग्गहे अणाहारए विम्गहे चेव | सरीरपजत्तीए अपजत्तओ अणाहारओ, ततो पच्छा उववायखित्तं पत्तो जाव सरीरपज्जति ण जणेति ताव आहारओ चेव लब्भति, एवं इंदियआणापाणुभासमणपज्जत्तीए सिय आहारए सिय अणाहारप, सब्वत्थ विग्गहे चेष अणाहारए लभति, ततो उव-* वायखित्तं पत्तो सव्वपजत्तीणं अपजत्तओ आहारओ चेव भवति, 'उवरिल्लासु चउसु अपज्जत्तीसु नेरइयदेवमणूसेसु छ भंगा,' आहारगा य आहारगा अणाहारप य अणाहारगा आहारए य अणाहारए य, चउभंगो य कथं ? यस्मात् चउसु अपज्जत्तगा कयाइ ण होइ वि जे य अस्थि देवा ते आहारादिपजत्ती पज्जत्तगत्ति नाघियंते ततश्च ते यदा भवन्ति तदा सर्वे आहारका वा अनाहारका वा, विग्रहेऽपि ते ताभिः पर्याप्तिभिरपर्याप्ता एव, चतुर्भङ्गकेषु सुगमः, 'अवसेसाणं' विगलिंदियाणं 'जीवेगिंदियवजो तिय ॥६३॥
SR No.600295
Book TitlePragnapana Sutra Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Shyamacharya
PublisherJinshasan Aradhak Trust
Publication Year2012
Total Pages96
LanguagePrakrit
ClassificationManuscript & agam_pragyapana
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy