Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust
View full book text
________________
प्रज्ञापनो
पांगम् २८ आहार २९उपयोग
भंगो' 'भासामणपजत्तपसु जीवेसु पंचिंदियतिरिक्खजोणीएसु य तियभंगो,' पत्थ जीवा वि त पते चेव जेण सम्मुच्छिमा आहारगा || आणाहारते य अणाहारप य, ‘नेरदयदेवमणुपसु छ भंगा' विवक्षिते काले चरमपर्याप्त्यपर्याप्तकाभावात् , ततश्च भावनाऽत्र प्राग्वद्
आहारोप
योगपदे यदा भवन्ति तदा सर्वे आहारका वा अथवा आहारकाश्च अनाहारकाच, शेषं सूत्रसिद्धं यावत् । अत्र अधिकृतार्थभावनार्थमेवैता गाथाः प्रतिपादिताः, तद्यथा-"सिद्धेगेंदियसहिया, जेहिं तु जीवा अभंगयं तत्थ । सिद्धेगेंदियवजेहि होति जीवेहि तियभंगो ॥१॥ असण्गीसु य रइयदेवमणुएसु हाँति छब्भंगा। पुढविदगतरुगणेसु य छन्भंगा तेउलेसाए ॥२॥" जेण तेसु भवणवतिवाणमंतरजोइसियविमाणसोहम्मीसाणया देवा उववजंति तेण तेउलेसा लम्भति, “कोहे माणे माया, छम्भंगा सुरगणेसु सब्वेसु । माणे माया लोमे, नेरइएहिंपि छब्भंगा ॥३॥ आमिणिबोहियणाणे सुयणाणे खलु तहेव संमत्ते । छन्भंगा खलु नियमा, बियतियचउरिदिपसु भवे ॥ ४॥ उवरिल अपज्जत्तीसु, चउसु नेहयदेवमणुएसु । छब्भंगा खलु नियमा, वजा पढमा अपज्जत्ती॥५॥ सण्णी विसुद्धलेस्सा, संजय हेट्ठिलतिसु य णाणेसु । थीपुरिसाण य वेदेवि छम्भंग अवेयतिभंगो ॥६॥ सम्मामिच्छामणवति मणणाणे बालपंडिय विउव्यी । आहारसरीरम्मि उ, णियमा आहारया होंति ॥ ७॥ ओहंमि विभंगंमिवि, नियमा आहारया उ नायव्वा । पंचिंदिया तिरिच्छा, मणुया पुण होति विभंगे ॥८॥ ओरालसरीरम्मि, पज्जत्तीणं च पंचसु तहेव । तियभंगो जीवमणुएसु, होंति | आहारया सेसा ॥९॥नो भवऽभविय अलेसा, अजोगिणो तय होंति असरीरा । पढमाए पज्जत्तीए, ते तु नियमा अणाहारा ॥ १०॥ सण्णासण्णविउत्ता, अवेद अकसाइणो य केवलिणो। तियमंग एक्कवयणे, सिद्धा णाहारया होंति ॥ १९॥"
प्रज्ञापनाप्रदेशव्याख्यायामष्टाविंशतितमपदव्याख्या समाप्ता ॥ साम्प्रतमेकोनत्रिंशत्तममारभ्यते, अस्य चायमभिसम्बन्धः-इहानन्तरपदे गतिपरिणामविशेष पवाहारपरिणाम उक्तः, इह तु|*
॥६४॥ शानपरिणामविशेषा उपयोगाः प्रतिपाद्या इति । इह च 'कतिविहे णं भंते उवयोगे' इत्यादि सूत्र, तत्र 'युज समाधा' वित्यस्य
EEEEEEEE

Page Navigation
1 ... 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96