Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 65
________________ श्री. प्रज्ञापनोपांगम् कर्मप्रकृतिबन्धादीनि कर्मप्रकत्यादि विणिदिवा ॥ १ ॥ मोहाउयवजाणं पगडीणं ते उ बन्धया भणिया । उवसंतखीणमोहा केवलिणो एगविहबन्धा ॥२॥" शेष प्रकटार्थ यावत् वेदनीयचिन्तायां-पगविहबंधगा हवंति से य उवसंतकसायाइएत्ति । भणियं च-"उवसंतखीणमोहा केवलिणो एगविहबन्धा । ते पुण दुसमयठितीयस्स बन्धया ण पुण संपरायस्स ॥१॥" इत्यादि, तत्थवि सायावेदणिजस्स, शेषमुत्तानार्थ यावत् पदसमाप्तेरिति ॥ चतुर्विंशतितमपदव्याख्या समाप्ता॥ | वेतपदे-जत्थ 'सत्तविहवेदए वा अट्ठविहवेदए वा चउविहवेदप वा' सत्तविहवेयओ सुहुमसंपराइमो उपसमगो वा खवगो *वा, मोहणिज्जस्स उदमो तंमि वोच्छिज्जति तेण सत्त, अट्ट सव्वाओ वेदतस्स, चउम्विहवेदो(दगो) सजोगी केवली सात वेपमाणो | चत्तारि वेदणिज्जाउयणामगोयाणि चउ ॥ वेदपदं (समत)। पञ्चविंशतितमपदव्याख्या समाप्ता॥ वेदपग्धपदे-'जीवे णाणावरणिज्जं वेदेमाणे सत्तविहबन्धए' आउयवज्जाओ, भट्ट संपुग्णाओ, 'छब्बिहबन्धर' सेटिदुगपडिवण्णो सुहुमसंपरायो मोहाङयाणं अवन्धगोत्ति, 'एगविहबन्धप' खीणकसाओ सातावेदणिज्जस्स, शेष उपयुज्य भंगाः कार्याः ॥ वेदवन्धपर्द (समत्तं)। परविंशतितमपदव्याख्या समाप्ता ॥ वेदवेदपदे-'जीवे नाणावरणिज्जं वेदेमाणे सत्तविहवेदए, ' सेढिदुगपडिवण्णो तस्स मोहस्स उदओ णत्थि सेण सत्त संपुण्णाओ अट्ठ ॥ वेदवेदपदं (समत्त) ॥ प्रज्ञापनाप्रदेशव्याख्यायां सप्तविंशतितमपदव्याख्या समाप्तेति ॥ साम्प्रतमष्टाविंशतितममारभ्यते, अस्य चायमभिसम्बन्धः-दहानन्तरपदे नारकादिगतिसमापन्नानां प्राणिनां कर्मवेदना| परिणाम उक्तः, इह तु परिणामविशेष एव आहारपरिणाम इत्यतः स एव निरुण्यते, इह चार्थसंग्रहगाथाः-"सचित्ताहारट्ठी ॥५९॥

Loading...

Page Navigation
1 ... 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96