Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 37
________________ प्रज्ञापनो पांगम् १८काय | 'जीवे णं भंते !' इत्यादि तत्र “जीव प्राणधारणे" जीवनं जीवः, जीवनपर्यायेणादिष्टस्य जीवस्य जीवनपर्यायः सर्वाद्धा, यत आयुष्क* कर्मपुद्गलानुभवनं संसारिणां जीवनमुच्यते द्रव्यप्राणानधिकृत्येदमुक्त, मुक्तानां ज्ञानादयस्तु भावप्राणाः, मुक्तोऽपि जीवति सा | तैरिति, अतः संसार्यवस्थायां मुक्तावस्थायां च सर्वत्र जीवनमस्तीति सर्वाताम्, इदानीं तस्यैव जीवस्य नारकादिपर्यापैरादिष्टस्य | तैरेव पर्यायैरव्यवच्छेदेन भवनं वर्तनं यत् , तद् ग्रन्थत एवानुसरणीयमिति, यश्च विशेषः स उच्यते, सेन्द्रिय इति लब्धीन्द्रियंकायस्थितिप्रतीत्य, यस्माद् विग्रहगताविन्द्रियपर्याप्त्या अपर्याप्तस्य लब्धींद्रियमस्त्येव, अतः सेन्द्रिय इत्युक्तं सूत्रे, अन्यथा यदीन्द्रियपर्याप्त्या-1 पदम् पर्याप्तस्यैव सेन्द्रिय उच्यते ततो विग्रहगतौ उपपातक्षेत्रप्राप्तस्य वा इन्द्रियपर्याप्त्या अपर्याप्तस्य सेन्द्रियत्वं न स्यात्, ततश्च 'सेंदिए णं । भंते! सेंदिए कालतो केवचिर'मित्यस्य प्रश्नस्य यनिर्वचनं तदनर्थकं स्यात् , तथा 'सकाइए णं भंते!' इत्यादि, इहापि सकायिक इति |* | कार्मणशरीरमधिकृत्योक्तं, अन्यथा शरीरपर्याप्त्या अपर्याप्तस्य विग्रहगतौ च वर्तमानस्य सकायिकत्वं न स्यात्, तथाचास्मिन् | प्रश्ने निर्वचनमनर्थकं स्यात् , 'सजोगीण'मित्यादि, अत्रापि कार्मणशरीरकाययोगमेवाधिकृत्य सयोगिप्रश्नः, पुद्गलपरावर्त इति, अट्ठविहं | पोग्गलगहणं जीवस्स ओरालियवेउब्वियआहारगतेयभासाआणापाणुमणकम्मइयत्तणेण, पुच्छाकाले य जं भवग्गहणं तं अवहिं | काऊण, ततो जदा सव्वपुग्गला परमाणुप्रभृतयः ओरालियादिसरीरबंधजोगत्तणमावण्णा पगिदियादिभावे वट्टमाणेण परिणामिया | तदा पोग्गलपरियट्रेति भण्णति, अवद्धमिति अर्द्धस्य समीपे अपार्द्ध देसूणमिति किंचिदूनमर्द्ध, मणोयोगो पगं समयं, कहं , मणयोगे | खंधे पडुच्च ओरालियादिकायजोगेण जीवव्यापारो पढमे समये चेव उवरमति मरति वा तत्थ एगसमयं, अंतोमुहुत्तं गहण| निसग्गे करेंतस्स अंतोमुहुत्तिओ, एवं वइजोगोवि, पढमसमये कायजोगेण गहियाणं भासादवाणं बितियसमप वइजोपण णिसग्गं | काऊण उवरमंतस्स मरंतस्स वा एगसमइओ लम्भति, अंतोमुत्तं गहणनिसग्गा करेंतस्स अंतोमुहुत्तिओ, भासालद्धियस्स वइजोगो | लम्भतित्ति । उक्कोसेणं वणस्सइकालो, वणस्सइकाइपसु काययोग एव केवलोत्ति, ततो बेइंदियादिसु उववण्णस्स वहजोगोवि अस्थि | | सादीए सपजवसिए । सवेदए जहण्णेणं अंतोमुहुत्तं, कहं ? भण्णति उवसामतो तिविहं वि वेदं उवसामित्ता अनुभावतः अवेदको ॥३१॥

Loading...

Page Navigation
1 ... 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96