Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 42
________________ ** मायादिसंभवेऽप्यनाचरितोपघाता इत्यर्थः, अन्यथा पीठादीनामनुत्तरसुरेषूपपाताभावः स्यात् । विराधितसंयमाः प्रतिपक्षतो भाव- * नीयाः । अविराधितसंयमासंयमाः - प्रतिपत्तिकालादारभ्याखंडितदेशविरतिपरिणामाः श्रावकाः, इतरे प्रतिपक्षतो वेदितव्या इति । असंज्ञिनो ये अकामनिर्जरादिभ्यो देवेषूपपद्यते । तापसाः परिशटितपत्राद्युपभोगिनः । कंदर्पिकाः - व्यवहारतश्चरणवंत एव कन्दर्पकौकु व्यादि कुर्वन्ति, उक्तं च "कंदप्पे कुक्कुइप दवसीले यावि हासणकरे य। विम्हाविंतो य परं कंदप्पं भावणं कुणइ ॥ १ ॥ कहकह २० अन्त० * कहस्सहसणं कंदप्पो अनिहुया य संलावा । कंदष्पकहाकहणं कंदप्पुवएस संसा य ॥ २ ॥ भमुहणयणाइपहिं वयणेहि अ तेहिं तेहिं तह चिट्ठ | कुणइ जह कुक्कुअं चिभ इसइ परो अप्पणा अहसं ॥ ३ ॥ वाया कुक्कुइओ पुण तं जंपर जेण हस्लप * अन्नो । णाणाविहजीवरुते कुव्वति मुहतूरण चैव ॥ ४ ॥ भासति दुतं २ गच्छप य दप्पिअव्व गोविसो सरए । सव्वदवहवकारी * * फुहृति व ट्ठिओ वि दप्येणं ॥ ५ ॥ बेसवयणेहि हासं जणयंतो अप्पणो परेसिं च । अह हासणोति भण्णति धयणोव्व छले जिय च्छंतो ॥ ६ ॥ सुरजालमादिपहिं तु विम्हयं कुणति तब्विहजणस्स । तेसु न विम्हयइ सयं आहट्टकुहेडगेसुं च ॥ ७ ॥ जो संजतोषि * एयासु अप्पसत्थासु भावणं कुणति (वट्टर कहंचि) । सो तव्विहेसु गच्छति सुरेषु भइओ चरणहीणो ॥ ८ ॥” चरकपरिव्राजकाः- * धाटिभिक्षोपजीवित्रिदण्डिनः, किल्विषिकाः-व्यवहारतश्चरणवंत एव ये ज्ञानाद्यवर्णवादिनः उक्तं च- "णाणस्स केवलीणं धम्मा* यरियाण सव्वसाहूणं । माई अवण्णवादी किव्विसिय भाषणं कुणति ॥ १॥ काया क्या ये ते चियते चैव पमाय अप्पमादाय । * मोक्खाहिगारिगाणं जोइसजोणीहिं किं कज्जं ? ॥ २ ॥ एगंतरमुप्पादे अण्णोष्णावरणता दुवेण्हंपि । केवलदंसणणाणाणमेगकाले य_पगतं ॥ ३॥ जच्चादीहिं अवण्णं विहसति वट्ट नया वि उववाए। अहितो छिद्दप्पेही पगासवाती अणणुकूलो ॥४॥ भविसह णा तुरियगती अणाणुवित्तीय अवि गुरूणंपि । खणमेत्तपीतिरोसा गिहिवच्छलगा य संचइया ॥ ६ ॥ गूहति आतभावं घापति गुणे * परस्स संतेऽवि । चोरो व्व सव्वसंकी गूढायारो वितहभासी ॥ ६ ॥ तिर्यञ्चो- गवाश्वाद्यो देशविरतिप्रभावतो भावनीया इति । * आजीविकाः - पाखंडिकविशेषाः, गोशालमतानुसारिण इत्येके, आजीवंति वा येऽविवेकतो लब्धिपूजाख्यात्यादिभिस्तपश्चरणादीति । श्रीप्रज्ञापनो पांगम् अन्तक्रियापदम् ॥३६॥

Loading...

Page Navigation
1 ... 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96