Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 43
________________ श्री प्रज्ञापनो पांगम् २० अन्त० २१ शरीर० *+ आभियोगिकाय इहाभियुंजते विद्यादिभिरिति । स्वलिङ्गिनस्तु व्यापन्नदर्शना णिण्डवा इति । रइयादीणं असण्णिआउयस्स अप्पबहुत्तं आउगस्स दीहहरुसते पडुच्च, शेषं सुगमम् । ॥ प्रज्ञापनाप्रदेशव्याख्यायां विंशतितमपदव्याख्या समाप्तेति ॥ == अन्तक्रियापदं शरीर * पदं च साम्प्रतं एकविंशतितममारभ्यते, अस्य चायममिसम्बन्धः, इहानन्तरपदे गतिपरिणामविशेषोऽतक्रियापरिणाम उक्तः, * इहापि गतिपरिणामविशेष एव शरीरस्यावगाहना संस्थानादीनि च नरकादिगतावुत्पन्नानां चिंत्यन्त इति, तत्रेह संग्रहगाथा - * "बिधिसंठाणपमाणे पोग्गल चिणणा सरीरसंजोगो | दव्वपदेसप्पबहु सरीरभोगाहणप्पबहुं ॥ १ ॥ तत्र 'कह णं भंते! सरीरा' इत्यादि * * सूत्रसिद्धं 'यावत् आहारगसरीरस्स जहण्णेणं देसूणा रयणी' तथाविधप्रयत्नविशेषतस्तथारम्भकद्रव्यविशेषतश्च प्रारम्भकालेऽप्युक्त- * प्रमाणभावात् शेषं सुगमं यावत् 'जीवस्स णं भंते मारणंतियसमुग्धापणं समोहयस्स तेयगसरीरस्स के महालिया सरीरो* गाहणा पण्णत्ता ? गोयमा ! सरीरप्पमाणमित्ता विक्खंभबाहल्लेणं' तत्थ विक्खंभो उरोदरवित्थरो बाहलं उदरपिठिघोंटत्तणं, आयामेति आयामो- दैर्घ्य, 'जहणणेणं अंगुलस्स असंखिज्जरभागं' आसण्णे उववजमाणस्स धिप्पर, 'उक्कोसेणं लोगंताओ लोगंत' अहोलोगंताओ उडलोगंते उववज्जमाणस्स, अयं च एगिंदियाण चेव भवति सुहुमबादराणं, न सेसाणंति 'बेइंदियस्स तिरिय* लोगातो लोगंतो' कहं ? जेण एगिदिएसु वि समंतातो उववज्जति, बेइंदियस्स तिरियलोगाओत्ति, अण्णहा उडलोगा अहोलोगतो * एकदेस भावेवि ते संति वेब 'णेरइयाणं आयामेणं जहणणेणं सातिरेगं जोयणसहस्सं' कहं ? नरकगत्याः (कादुद्धृत्य ) पातालकुयं मिदेत्ता मच्छेस पातालातो वा मच्छस्स नरगेसु उववज्जमाणस्स, अन्ये तु व्याचक्षते - नारकाणां योजनसहस्रं, कहं ? * सीमंतको नाम नरकः सर्वोपरिवर्ती वज्रमयो योजनसहस्रबाहुल्यकुड्यः, इतो योजनसहस्रमवगाह्य तत्र ये नारका मत्स्या भवितु ॥३७॥

Loading...

Page Navigation
1 ... 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96