Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 32
________________ * लेश्यापदे उद्देशः १-२ * जहणिया होइ । उक्कोसा दोण्णुदही पलियस्स असंखभागं च ॥७॥ जा तेऊए ठिती खलु उक्कोसा चेव समयमभहिया । पम्हाइ जहन्नेणं दस मुहुत्तहियाई उक्कोसा ॥८॥ जा पम्हाइ ठिई खलु उक्कोसा चेव समयमभहिया । सुक्काए जहण्णेणं तेत्तीसुकोसमभहिया ॥९॥" वेदणा जहा रदया, तत्थवि असण्णिणो लभंतित्ति, पुढविकाइयाणं कहं अप्पसरीरमहासरीरत्तं जेण पुढविकाइयाणं सरीरोगाहणा प्रज्ञापनो 1*| अंगुलस्स असंखिजइभागो भणिओ?, उच्यते, सत्यमेतत्, तथा अस्त्येवाल्पमहत्त्वं शरीरेभ्यो, जेण पज्जवपदे पुढविकाइप पांगम् पुढविकाइयस्स ओगाहणाए चउवाणवडिए, अतोऽस्स्यल्पमहत्त्वं, शेषं गतार्थ, जाव जे ते अपमत्तसंजता तेसिं एगा मायावत्तिया १७ लेश्या० किरिया कज्जति समुद्देसणादिसु, अण्णहा पसुव्व णो मातिाणभावतो, पमत्ताण आरंभिया य मायावत्तिया य, वस्तुतः प्रमत्तयोगस्यारम्भत्वात् शेषं गतार्थ, जाव जोतिसियवेदणाए मायिमिच्छहिट्ठी अमायिसम्मदिट्ठीत्ति, सण्णिभूता असण्णिभूता इति न भणितं, किं कारणं? जेण तेसु असण्णी णत्थि, कहं ? जेण असण्णिदेवाउयस्स उक्कोसा ठितीय पलिओवमस्स असंखिज्जइभागो, जोइसियाणं जहणिया ठिती पलिओवमट्ठभागो, वेमाणियाणं पुण जहणिया पलिओवर्म, तेण तेसु असणी णत्थि, 'सलेसाणं भंते ! नेरइया' इत्यादि, गतार्थ जाव तेउलेसा, असुरकुमारा वेदणाए सण्णिभूता असपिणभूता इति ण भण्णति, किं कारणं? जेण तेउलेसा असण्णी णत्थि, उक्ताः प्रथमोद्देशकोक्ताः खल्वाहारादयोऽर्थाः। प०१७-१॥ अधुना। द्वितीयोद्देशकः-'सलेसाणं भंते! नेरड्या' इत्यादि, इह तु ता एव चिम्त्यंते, कति लेश्या इति, तत्र “लिशि संश्लेषणे" इत्यस्य धातोलेंशन लेण्या, उक्तं च-"ता. कृष्णनील| कापोततैजसीपयशुक्लनामानः । श्लेष इव वर्णबंधस्य कर्मबंधस्थितिविधात्र्यः ॥१॥" योगपरिणामश्च लेश्या, कथं पुनर्योगपरिणामो लेश्या ? यस्मात् सयोगिकेवली शुक्ललेश्यापरिणामेन विहृत्य अन्तर्मुहूर्तशेषे योगनिरोधं करोति, तत अयोगित्वं प्राप्नोति, अतोऽवगम्यते योगपरिणामो लेश्या इति । स पुनर्योगः शरीरनामकर्मपरिणतिविशेषः, यस्मादुक्तं-कर्म हि कार्मणस्य कारणमन्येषां च शरीराणामिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहतवाग्द्रव्यसमूहसाचिव्याज्जीवव्यापारो यस्स चाग्योगः, तथा चौदारिकादिशरीरव्यापारमनोवीर्यपरिणतिसमूहसाचिव्याज्जीवव्यापारो ॥२६॥

Loading...

Page Navigation
1 ... 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96