Book Title: Pragnapana Sutra Part 02
Author(s): Haribhadrasuri, Shyamacharya
Publisher: Jinshasan Aradhak Trust

View full book text
Previous | Next

Page 25
________________ इन्द्रियपदे उद्देशः १-२ प्रज्ञापनो पांगम् | १५इन्द्रिय तु कालाभा। सा चेव भासुरगता सदेहवण्णा मुणेयन्वा ॥१॥जे आरिसस्स सन्तो देहापयवा भवंति संकंता । तेसिं तत्थुवलद्धी पगासजोगा ण इतरेसिं ॥२॥" यथा सर्वमेव हि ऐन्द्रियकं स्थूलद्रव्यं चयापचयधर्माकं रश्मिवच भवति, यतश्चादर्शादिषु छाया स्थूलस्य दृश्यते, अवगाढरश्मिनः (ततः) स्थूलद्रव्यस्य कस्यचिद्दर्शनं भवति, न चान्तरितं दृश्यति किंचित् अतिदूरस्थ वा, अतः 'पलिभागं' प्रतिबिम्बं 'पेहति' पश्यतीत्यर्थः, अणगारस्स भावियप्पणो चरिमा निजरापोग्गला छउमत्थो न जाणति ण पासतीति च योऽयं प्रतिषेधो इन्द्रियविषयस्य असावुद्देशकपरिसमाप्तेरनुवर्तयितव्यः, सर्वत्र चैतान् अर्थान् छन्मस्थमनुष्यो जानाति पश्यतीति वक्तव्यं, प्रतिषेद्धव्यं च अर्थात् , कथं ? यस्मात् सर्वेऽमी कम्बलशाटकादिप्रश्ना अतीन्द्रियार्थविषयाः, यथैव निर्जरापुद्गलाः छमस्थस्येन्द्रियविषयो न भवतीति प्रतिषिद्धं, संशीभूतस्य मनुष्यस्योपयुक्तस्य वैमानिकस्य च परम्परोपपन्नस्योपयुक्तस्य विषय इति प्रदर्शितं अतीन्द्रियार्थत्वात् , अतीन्द्रियं केवलस्यैव विषय इति सामर्थ्याद् गम्यते, अन्यथा इन्द्रियविषयाधिकारे एतेषां प्रश्नानामनवकाश एव, कम्बलसाटकेत्यादि, कंबलसाटकं कंबल एव, 'आगासथिग्गलं' लोकः महतो बहिराकाशस्य पटस्येव विततस्य, 'फुड' इति व्याप्तः, पुढविकाइयादीहिं सुहुमेहिं सव्वलोगपरियावण्णेहिं फुडे 'तसकारणं' सिम फुडे सिया णो फुडे, जदा केवली समुग्धायगतो तदा तसकारणं फुडे, जदा णो अस्थि तदा न फुडे, शेषं गतार्थम् । ॥ इतीन्द्रियपदे प्रथमोद्देशकः १५-१ ॥ द्वितीयोद्देशकस्यामी अर्थाधिकारास्तद्यथा “ इंदियउवचय णिव्वत्तणा य समया भवे असंखिज्जा । लद्धी उबोगद्धा अप्पाबहुया विसेसहिया ॥१॥ ओगाहणा अवाए ईहा तह बंजणोग्गहे चेव । दविदिय भाविंदिय तीता बद्धा पुरफ्खडिया ॥२॥" श्रोत्रेन्द्रियादियोग्यपुद्गलग्रहणं तदुपचयः, कति समया इन्द्रियपर्याप्तिः? कतिसमयगृहीतानामिन्द्रिययोग्यानामिन्द्रियपर्याप्तानामिन्द्रियाणां, ॥१९॥

Loading...

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96