Book Title: Prabandh kosha Author(s): Rajshekharsuri, Jinvijay Publisher: Singhi Jain GyanpithPage 80
________________ हर्षकविप्रबन्धः । ५७ (६५) अत्रान्तरे जयन्तचन्द्रस्य पद्माकरनामा प्रधाननरः श्रीअणहिलपत्तनं गतः । तत्र सरस्तदे रजकक्षालितायां शाटिकायां केतक्यामिव मधुकरकुलं निलीयमानं दृष्ट्वा विस्मितोऽप्राक्षीद्रजकम्यस्या युवतेरियं शाटी तां मे दर्शय । तस्य हि मन्त्रिणस्तत्पद्मिनीत्वे निर्णयस्थं मनः । रजन सायं तस्मै तगृहं नीत्वा, तामर्पयित्वा तत्खामिनी सूह्वदेविनाम्नी शालापतिपत्नी विधवा यौवनस्था सुरूपा दर्शिता । तां कुमारपालराजपार्श्वादुपरोध्य तद्गृहान्नीत्वा सोमनाथयात्रां 5 कृत्वा कासीं गतः । तां पद्मिनीं जयन्तचन्द्रभोगिनी मकरोत् । सूहवदेविरिति ख्यातिमगात् । साव सगर्वा विदुषीति कृत्वा 'कलाभारती' ति पाठयति लोके । श्रीहर्षोऽपि 'नरभारती' ति पठ्यते । तस्य तन्न सहते सा मत्सरिणी । ६६६) एकदा ससत्कारमाकारितः श्रीहर्षः । भणितश्च त्वं कः ? । श्रीहर्ष : - ' कलासवज्ञो ऽहम् । राश्याsभाणि - तर्हि मामुपानहौ परिधापय । को भावः यद्ययं न वेद्मि इति भणति द्विजत्वा- 10 तर्हि अज्ञः । श्रीहर्षेणाङ्गीकृतम् । गतो निलयम् । 'तरुवल्कलैस्तथा तथा परिकर्मितैः सायं लोलाक्षः सन् दूरस्थः स्वामिनीमाजूहवत् । चर्मकारविधिनोपानहौ पर्यदीधपत्, अभ्युक्षणं निक्षिपध्वं चर्मकारोऽहमिति वदन् । राजानमपि तत्कृतां कुचेष्टां ज्ञापयित्वा खिन्नो गङ्गातीरे संन्यासमग्रहीत् । सा च सूहवदेविः साम्राज्येशा पुत्रमजनयत् । सोऽपि यौवनमाससाद । धीरः परं दुर्नयमयः । तस्य च राज्ञो विद्याधरमन्त्री । स च चिन्तामणिविनायकप्रसादात्सर्वधातु है- 15 मत्वकरणप्रख्यातमाहात्म्यस्पर्शपाषाणलाभात् ८८०० विप्राणां भोजनंदाता इति लघुयुधिविरतया ख्यातः । कुशाग्रीयप्रज्ञः' । राजा तं जगदे - राज्यं कस्मै कुमाराय ददामि ? । मध्याहमेघचन्द्राय सुवंशाय देहि, न पुनर्धृतापुत्राय । राजा तु तया कार्मणितस्तत्पुत्रायैव दित्सति । एवं विरोध उत्पन्नो मनि राज्ञोः । कथंकथश्चिन्मत्रिणा राज्ञीवाचमप्रमाणीकार्य भूपो मेघचन्द्रकुमाराय राज्यदानमङ्गीकारितः । राज्ञी क्रुद्धा । धनाढ्यतया स्वच्छन्दतया निजप्रधाननरान् 20 प्रेष्य तक्षशिलाधिपतिः सुरत्राणः कासीभञ्जनाय प्रयाणे प्रयाणे सपादलक्ष हेमदानेन चालितः । आयाति । ततु विद्याधरेण चरदृशा विदितम् । राज्ञे कथितम् । राजा तत्कार्मणदृढमूढः प्राहममेयं वल्लभेश्वरी नैवं पतिद्रोहं समाचरति । मन्त्री तु वदति - राजन् ! अमुकप्रयाणे तिष्ठति शाखीन्द्रः " । राज्ञा हक्कितो गतो गृहम् । चिन्तितं च तेन - नृपस्तावन्मूढः; राज्ञी बलवती, लब्धप्रसरा, अविवेकिनी । मम मरणं यदि " स्वामिमरणादर्वाग् भवेत्तदा धन्यता । प्रातश्चलितो 25 मी वसदनात् । पथि गच्छन्तं पिण्याकं दृष्ट्वा तमजिग्रसिषत् । पुनः पुरो गतः स्फुटितचनकपटक मालोक्य तददने मनोऽदधत् । तेन कुचेष्टाद्वयेनात्मनो विधिवैपरीत्यं निर्णीयोपराजं गत्वा व्यज्ञपयत्" - देव ! अहं गङ्गाजले मक्त्वा म्रिये, यद्यादिशसि । राज्ञाऽऽख्यातम् - " यदि ब्रियसे तदा सुखेन जीवामः । कर्णज्वरो निवर्त्तते । मन्त्री दूनः । हुं ! - १६१. हितवचनानाकर्णनमनये वृत्तिः प्रियेष्वपि द्वेषः । निजगुरुजनेऽप्यवज्ञा मृत्योः किल पूर्वरूपाणि ॥ ९ ॥ आगतं राज्ञो मरणम् । राजानमापृच्छय गृहं गत्वा सर्वखं" द्विजातिलोकाय प्रदाय भववि 1P प्राक्षद् । 2 P सायं गत्वा । 3P 'तां' नास्ति । 4 P पाठते । 5 ABD तरुवल्कैः । 6P भोजनं । 7 A प्रायः । 8 P बिना सर्वत्र 'मेघचन्द्रराज्य०' । 9A कार्मणमूढः; P कार्मणदिङ्मूढः । 10 A साखीन्द्रः । 11 P 'यदि' नाखि । 12 P व्यज्ञपत् । 13P राजाऽख्यत्; B राजाख्यात् । 14 A गृहे । 15 P सर्वं । 16 P द्विजादि० । ८ प्र० को ० Jain Education International For Private & Personal Use Only 30 www.jainelibrary.orgPage Navigation
1 ... 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176