Book Title: Panchsutra Varttikam
Author(s): Anandsagarsuri, Sagaranandsuri
Publisher: Agamoddharak Granthmala
View full book text
________________
0000000}
पूज्यपादागमोद्धारकाचार्य-पट्ट - प्रतिष्ठित - शास्त्रदम्पर्यबोधक - वात्सल्य.सिंधु-पूज्यगच्छाधिपति-आचार्य श्रीमाणिक्यसागरसूरीश्वराणां
आ...शी...र्व...च...न...म्
* 卐 * 卐
विश्वजीवजीवनजीवातु- विशुद्धात्मकस्वरूपानुभूतिप्रत्यल - रत्नत्रयीसमाराधनाविविधप्रकारनिरुपका–ऽनादिभवाऽभ्यस्त भववासनाप्रभवकर्मजन्य - जनिमृतिसानुबंधतानि - रसनाऽमोघोपायप्रतिपादक - श्रीमजिनवरेन्द्रगदिताऽऽगमग्रन्थाभ्यासिनां विदितवेद्यतमानां सर्वेषां ज्ञातप्रायमेतत् यत्:
प्रबलाऽतिदुर्धर्षमोह भूपदुर्धर चमूनायकानां राग-द्वेष-मोहानां क्षयार्थमेव धर्मस्याराधनं श्रेयस्तमम्, परं विशुद्ध वर्माराधनमन्तरा चिरप्ररूढा तिप्रत्नतमानां संस्कार-रूपें - णानादिमतां रागविद्विषां फलेग्रहिर्विजयः न सुशकः, धर्मस्य विशुद्धत्वं चाऽशुभसंस्कारह्रासजन्यं, तदर्थं च प्रणिधानशुद्धिसमुत्पादक - विशिष्टश्रुतरत्नस्वाध्यायादिकमत्यावश्यकम्, विना विशिष्टस्वाध्यायप्रवृत्तिमशुभतम संस्काराणां शक्तिव्याघातो न भवतीत्यत एवोद्धुष्यतेsपि " णवि सज्झायसमं तवोकम्मं " |
एतादृशप्रकृष्टस्वाध्यायोपयोगि च चिरन्तनाचार्यप्रणीतं समर्थ प्रावचनि श्रुभक्त पूज्याचार्यश्रीहरिभद्रसूरिपादैर्विवृतं श्री पञ्चसूत्राख्यं हि श्रुतरत्नं आत्मशुद्धिप्रेप्सूनां श्रेयः संलक्ष्यवतां मुमुक्षूणां जीवनतुल्यं समस्ति ।
एतादृशस्य पूर्वधराप्ततमाचार्य भगवद् हृदय हिमवत्प्रभूतातिनिर्मलत राति सुगांगेय जलाघ्यवसायविशुद्धयापादकश्रीपञ्चसूत्राख्यश्रुतशिरोमणेः पूज्यागssमपारश्व - देवसूरतपागच्छसामाचारीसंरक्षणबद्ध कक्षागमजीवंत मूर्ति - आगमप्रौढव्याख्यातृ - प्रावचनिक मतल्लजाssगमवाचनाकारक-बहुश्रुतसूरिपुरंदर - ध्यानस्थस्वर्गतागमोद्धारक श्री आनन्दसागरसूरीशः बाल - मध्यम - प्रकृष्टधीमतां साधारण्येनाऽर्थबोधतात्पर्यगमकं विशिष्टमर्मस्पर्शी - हि सन्दृब्धम् ।
काबVEOLIM

Page Navigation
1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 193