Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
दिङ्नागाचार्यप्रणीतं न्यायप्रवेशकशास्त्रम् ।
२१
वा साध्यः। तस्य भावः साध्यत्वम् । तेन साध्यत्वेन । ईप्सितः अभिमतः इष्ट इच्छया व्याप्त इत्यर्थः। इह चे लक्षणस्य व्यवच्छेदकत्वात् प्रसिद्धो धर्मीत्यनेनाऽप्रसिद्धविशेष्यस्य पक्षाभासस्य व्यवच्छेदो द्रष्टव्यः, प्रसिद्धविशेषणविशिष्टतयेत्यनेन त्वप्रसिद्धविशेषणैस्य, उभयेन चाप्रसिद्धोभयस्य, स्वयमित्यनेन चाभ्युपगमसिद्धान्तपरिग्रहेण सर्वतन्त्र-प्रतितन्त्रा-ऽधिकरणसिद्धान्तानां व्यवच्छेदो द्रष्टव्यः, शास्त्रनिरपेक्षस्य वादिनो लोकप्रसिद्धयोर्धर्मधर्मिणोः परिग्रहवचनमभ्युपगमसिद्धान्तः, तं स्वयमित्यनेनाह । ततश्च स्वयमिति वादिना यस्तदा साधनमाह । एतेन यद्यपि क्वचिच्छास्त्रे स्थितः साधनमाह तच्छास्त्रकारेण तस्मिन् धर्मिण्यनेकधर्माभ्युपगमेऽपि यस्तदा तेन वादिना धर्मः साधयितुमिष्टः स एव साध्यो नेतर इत्युक्तं भवति [ न्यायबिन्दौ परि०३ ] इति यदुक्तं वादिमुख्येन तदपि संगतमेव । साध्यत्वेनेति साध्यत्वेनैव, न साधनत्वेनापि । अनेन च साध्य- - हेतु - दृष्टान्तानां पक्षत्वव्युदासः । ईप्सित इत्यनेने च नोक्तमार्त्रस्य, एतदुक्तं भवति - इच्छयाऽपि व्याप्तः पक्ष इति, एतच्च परार्थाश्चक्षुरादय इत्यत्र दर्शयिष्याम इति । अनेन धर्मविशिष्टो धर्मी पक्ष इत्यावेदितं भवति। ततश्च न धर्ममात्रम्, न धर्मी केवलः, न स्वतन्त्रमुभयम्, न च तयोः संबन्धः, किन्तु धर्मधर्मिणोर्विशेषणविशेष्यभाव इति भावार्थः ।
10
10
15
इह चोक्तलक्षणयोगे सत्यपि 'अश्रावणः शब्द:' इत्येवमदीनामपि प्रत्यक्षादिविरुद्धानां पक्षत्वप्राप्त्याऽतिव्याप्तिर्नाम लक्षणदोषः प्राप्नोतीत्यतस्तन्निवृत्त्यर्थमाहप्रत्यक्षाद्यविरुद्ध इति वाक्यशेषः । प्रत्यक्षादिभिरविरुद्धः प्रत्यक्षाद्यविरुद्धः, आदिशब्दादनुक्तानुमानादिपरिग्रहः । इत्ययं वाक्यशेषो वाक्याध्याहारो द्रष्टव्य इति । उदाहरणोपदर्शनायाह— तद्यथा— अनित्यः शब्दो नित्यो वेति । तद्यथेत्युदाहरणोर्पदैर्शनार्थः । तत्र बौद्धादेरनित्यः शब्दो वैयाकरणादेर्नित्य इति । उक्त: सोदाहरणः पक्षः ।
5
20
Jain Education International
इह 5
For Private & Personal Use Only
15
१. च विशेषणस्य व्य P२, A ॥ २. समानासमानजातीयव्यवच्छेदकं लक्षणम् टि० J२ ॥ ३. 'स्य व्यवच्छेद उभयेन P२, A॥ ४. इह तु शास्त्रं J२, P३सं० V, R ॥ ५. नेकस्य धर्मस्याभ्यु P2, ३ ॥ ६ तदाऽनेन R ॥ ७ दृश्यतां पृ० ६८ टि०२ ॥ ८. 'हेतुदृष्टान्ताभासानाम् । तथा AI 'नेन नोक्त' P३ ॥ १०. 'स्यैवेत्येतदुक्तं P३सं० । 25 ॥ ११. मादीनां प्रत्यक्षा° २ A ॥ १२. प्राप्नोति
25 पञ्जिकासम्मतः पाठः ॥ ९. 'नेन न चोक्त' P२, 'स्यैवेत्यु P३मू० पाठः संभाव्यते 'स्येति एतदुक्तं अतस्त' J२,R ॥ १३. दर्शनार्थं ॥
20
www.jainelibrary.org
Page Navigation
1 ... 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192