Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
पार्श्वदेवगणिविरचिता तथा बुद्धीनामर्थानन्त्येनाऽऽनन्त्याद् बहुवचनम् इत्येवं शेषगुणेष्वपि भिन्नविभक्तिसमासादिकृतो विशेष आत्रेयादिशास्त्रादवसेयो नेहोच्यते, ग्रन्थगौरवात् । एते च चतुर्विंशतिर्गुणाः पृथिव्यादिद्रव्यनवकाश्रिता भवन्ति । तत्र किमपि द्रव्यं कियद्भिर्गुणैरुपेतमिति तत्तन्त्रानुसारतो बोद्धव्यम्, नेह प्रतन्यते ।
पञ्च कर्माणीत्यादि [पृ०४१ पं० ५] । तत्र शरीरावयवेषु तत्संबद्धेषु च मुशलादिषु गुरुत्व-प्रयत्न-संयोगेभ्यो यदूर्ध्वभाग्भिर्नभ:प्रदेशैः संयोगकारणमधोभाग्भिश्च विभागकारणं कर्मोत्पद्यते तदुत्क्षेपणम् । तथा शरीरावयवेषु तत्संबद्धेषु च गुरुत्व-प्रयत्न-संयोगेभ्यो यदूर्ध्वभाग्भिर्विभागकारणमधोभाग्भिश्च संयोगकारणं कर्मोत्पद्यते तदपक्षेपणम् । ऋजुरवयवी येन कर्मणा कुटिलः संजायते तदग्रयावयवोपलक्षिताकाशादिप्रदेशविभागपुर:सरं मूलदेशोपलक्षिताकाशादिप्रदेशसंयोगपुरःसरं च (ग्रं-१०००) तदाकुञ्चनम् । येन कर्मणा समुत्पन्नेनावयवी कुटिलः सन् ऋजुः संपद्यते मूलप्रदेशैर्विभागपुर:सरमय्यप्रदेशैः संयोगपुरःसरं च तत् प्रसारणम् । अभिहितप्रदेशेभ्यो येऽन्येऽनियतदिक्प्रदेशास्तैः संयोगविभागकारणं गमनम्। भ्रमणमटनम्। रेचनं विरेचनम् । स्यन्दनं स्रवणम् । आदिग्रहणान्निष्क्रमण-प्रवेशनादिग्रहः । अवरोधनमवरोधो ग्रहणमित्यर्थः । अयमर्थः- यत्र चलनमात्रं प्रतीयते देशाद्देशान्तरसंचरणरूपं तत् कर्म सर्वं गमनग्रहणेन गृह्यते ।
अत्रारेकते कश्चित्-ननु चोत्क्षेपणादिष्वपि गमनमात्रसद्भावाद् गमनग्रहणेनैव तेषां ग्रहणं सेत्स्यति किं कर्मपञ्चकेनेति ? । नैवम् । उत्क्षेपणादीनां जातिभेदेनानुगतव्यावृत्तप्रत्ययदर्शनाद्भेदेनोपन्यासः । तथाहि 'उत्क्षेपणम् उत्क्षेपणम्' इत्युत्क्षेपणवर्गेऽनुवर्ततेऽपक्षेपणादिवर्गाच्च व्यावर्तते। तथाऽपक्षेपणं स्ववर्गेऽनुवर्तते भेदान्तराच्च व्यावर्तते । इत्ययं सर्वत्रानुगतव्यावृत्तज्ञानबलाद् गमनाद् भेदो वाच्यः । तथा प्रतिनियतदिग्विशिष्टकार्यारम्भोपलक्षितत्वादेतेषां भेदः । तथा गमनाभेदे सत्यपि नोत्क्षेपणादौ गमनप्रतीतिरस्ति। किन्तु, उदाधुपसर्गविशेषादूर्ध्वप्रापणत्वादिकमर्थान्तरमेव प्रतीयत इति पृथगुपन्यासः ।
__तत्र परं सत्तेति [पृ०४१ पं०७] । इह सत्ता त्रिषु पदार्थेष्वनुगतप्रत्ययकारणत्वात् परं सामान्यम् । द्रव्यत्वादि चापरम् । अनुवृत्तव्यावृत्तप्रत्ययहेतुत्वात् सामान्यविशेषश्चोच्यते । तथाहि-द्रव्यत्वं परस्परविशिष्टेषु पृथिव्यादिष्वनुवृत्तिहेतुत्वात् सामान्यम् । गुणकर्मभ्यो व्यावृत्तिहे तुत्वाद्विशेषः। द्रव्यत्वादि [पृ०४१५०८] इत्यादिग्रहणाद् गुणत्व-कर्मत्वपृथिवीत्वादेर्ग्रहणम्॥
१. संपाद्यते J. P.॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192