Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
न्यायप्रवेशकवृत्तिपञ्जिका।
११३ उभौ च तौ धौ चोभयधौं । साध्यं च साधनं च साध्यसाधने, ते च ते उभयधर्मी च, ताभ्यां विकलः [पृ०४८ पं०७] । यत उक्तमित्यतोऽग्रे 'यत्र दृष्टान्ते' इति शेषः । इत्यादि इत्यतोऽग्रे 'स वैधर्म्यदृष्टान्तः' इति शेषः । अथायमपि साध्यसाधनधर्माविकल: स्यादित्याहन चायमिति [पृ०४८ पं०८] ।
आहेत्यादि [पृ०४८ पं०११] । किमर्थमित्यतोऽग्रे [पृ०४८ पं०१२] 'आदावुक्तः' इति शेषः । तस्येति साधर्म्यप्रयोगस्य। हेतुसत्त्वे साध्यसत्त्वमन्वयः, तत्प्रधानत्वात् । अन्वयस्य चेति । साधनधर्मः पुरःसरो यत्र साध्यधर्मोच्चारणे तच्च तत् साध्यधर्मस्योच्चारणं च तदेव रूपं यस्यान्वयस्य स तथा, तस्य भावस्तत्त्वम्, तस्मात् । किमुक्तं भवति ? । साध्येन व्याप्तो हेतुर्दर्शनीयः साधर्म्यप्रयोगे अतो य: प्रागुच्चार्यते साधनधर्मस्तद्विकल एव दृष्टान्तः साधर्म्यदृष्टान्ताभासेष्वादौ वक्तुं युज्यते । वैधर्म्यप्रयोगे तु नायं न्याय इत्याहव्यतिरेकेत्यादि [पृ०४८ पं०१३] । उभयोः साध्यसाधनयोावृत्ती रूपं यस्य स तथा । यद्यप्येवं वैधर्म्यप्रयोगस्तथाप्यत्र साधनाव्यावृत्तदृष्टान्त आदौ किमिति नोक्त इत्याहसाध्याभावे चेति [पृ०४८ पं०१४] । अयमर्थः- वैधर्म्यप्रयोगे साध्याभावे हेतोरभाव: क्रियते अतो दृष्टान्तोऽप्यत्र साध्याव्यावृत्त एवादौ वक्तुं युज्यते न साधनाव्यावृत्त इति ।
प्रयोगः पूर्ववदेवेति [पृ०४८ पं०१६] । नित्यः शब्दोऽमूर्तत्वादित्येवंरूपा साध्यसाधनयोः प्रयुक्तिरित्यर्थः।।
अथेह कर्म किं पुण्यपापरूपं गृह्यतेऽन्यद्वेत्याह-तच्चेति [पृ०४८ पं०१७] ।
उभयेत्यादि [पृ०४९ पं०१] । आकाशवादिनं प्रति नित्यः शब्दोऽमूर्तत्वादाकाशवदिति साधर्म्यप्रयोगः सम्यगेव । यदा तु नित्यत्वाभावे न भवत्येवामूर्तत्वं यथाऽऽकाश इति तत्सत्त्ववाद्येव वदति तदोभयाव्यावृत्त इति । अथात्र यदमूर्तं तन्नित्यं दृष्टं यथा परमाण्वादीति साधर्म्यदृष्टान्तं प्रदर्श्य यन्नित्यं न भवति न तदमूर्तं यथाकाशमिति वैधर्म्यदृष्टान्तो वक्तुं युज्यत इति चेदाह- नित्यत्वेत्यादि [पृ०४९ पं०१] । अथ परमाणावमूर्तत्वस्याभावात् कथमिदं संगच्छत इति चेत्, उच्यते, न पारिभाषिकममूर्तत्वं ग्राह्यम्, किंतु लोकरूढ्याऽमूर्तत्वं चक्षुषाऽदृश्यत्वमाश्रित्योक्तमिदमिति संभाव्यते ।
अव्यतिरेक इत्यादि [पृ०४९ पं०५] । इहाप्यनिदर्शितव्यतिरेक इत्यर्थ इति पर्यायप्रदानादप्रदर्शितव्यतिरेको यो ग्रन्थान्तरे उक्तो यथा नित्यः शब्दोऽमूर्तत्वाद् घटवदिति
१. "अप्रदर्शितव्यतिरेको यथा अनित्यः शब्दः कृतकत्वादाकाशवदिति" इति न्यायबिन्दौ तृतीये परिच्छेदे सू० १३५ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192