Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
१२४
पार्श्वदेवगणिविरचिता
उक्तानां न्यस्तानां शेषमुद्वरितमुक्तशेषम् [पृ०५४ पं०१०], इह दूषणस्य प्राक् साधनाभासे साधनशब्दमुपचर्य साधनाभासं वृत्तिकृता विषय उक्तः, सम्यक् साधनस्य दूषयितुमशक्यत्वात् । ततश्च दूषणलक्षणे सर्वत्र साधनशब्देन साधनाभासमेव वाच्यम् । प्रमीयते साध्यते प्रमेयमनेन हेत्वादिनेति प्रमाणं हेत्वादिवचनम्, तस्य दोषप्रकाशकानीत्यर्थः ।
अथ दूषणानीति [पृ०५४ पं०११] बहुवचनं किमर्थम् ? । एकवचनमेव निर्दिश्यतामित्याहबहुवचनेत्यादि [ पृ०५४ पं०११]। एकमेकं प्रति प्रत्येकम् । न केवलं सामान्येनाशुद्धः प्रयोग एकमेव दूषणं भवति । किंतु प्रयोगेऽशुद्धे यावन्तः प्रतिज्ञादयो दोषदुष्टास्तावन्त्येव तद्दोषोद्भावनानि पृथक् पृथग् दूषणानीति बहुवचनेन प्रतिपाद्यते । साधनदोषो न्यूनत्वं सामान्येनेति । न्यूनत्वं पक्षाद्यवयवानां यथोक्तलक्षणरहितत्वं प्रमाणबाधितत्वमिति यावत् । अयमर्थ:साधनवाक्येऽवयवापेक्षया न्यूनताया अतिरिक्ततायाश्च सभासदः पुरतोऽभिधानं यत्तत् सामान्येन दूषणम् । विशेषतस्तु पक्षदोषोद्भावनमसिद्ध-विरुद्धाऽनैकान्तिकदोषोद्भावनं दृष्टान्तदोषोद्भावनं वा दूषणमिति, एतदेवाऽऽह - पक्षदोषः प्रत्यक्षादिविरुद्धत्वमित्यादि [पृ०५४ पं०१३]। प्रकाशनमिति [पृ०५४ पं०१६ ] । प्रकाशयतीति प्रकाशनम् । कोऽर्थः ? प्रानिकप्रत्यायनमिति [पृ०५४ पं०१६] । प्राश्निकाः प्रत्याय्यन्तेऽवबोध्यन्ते प्रत्यक्षविरुद्धत्वादिकं वाद्युपन्यस्तमर्थं येन वचनजातेन प्रतिवाद्युपन्यस्तेन तत् प्रानिकप्रत्यायनं वचनजातमिदं दूषणमिति योगः ।
अथ किमिति प्रत्यक्षविरुद्धत्वा ऽसिद्धत्वादिकस्य पक्ष - हेत्वादिदोषस्योद्भावनं प्राश्निकप्रत्यायनमेव दूषणमुच्यते ? [ ग्रंथ १५००] यावतोद्भावनमात्रमेव किमिति न भवति दूषणमित्याह - न तूद्भावनमात्रमेवेति [ पृ०५४ पं०१६] । न तु वचनमात्रं निर्युक्तिकं दूषणम्। किन्त्वशुद्धसाधने वादिनाऽभिहिते प्रत्यक्षविरुद्धत्वादिकं साधनाभासदोषं युक्तिकलापेन कृत्वा प्राश्निकान् यदा प्रत्याययति तदेदमुद्भावनं दूषणं स्यादित्यर्थः । अथ प्रानिकप्रत्यायनं दूषणमित्यत्रापि प्रानिकप्रत्यायनवचनानां बहुत्वाद् दूषणानामपि बहुत्वप्रसंग: । तत उभयत्रापि बहुवचनं वक्तुं युज्यते इत्याह-- सामान्येनेत्यादि [पृ०५४ पं०१७] । दूषणजातेरनतिक्रमस्तस्माज्जातावेकवचनं संवृत्तमित्यर्थः ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192