Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 158
________________ १३० द्वितीयं परिशिष्टम् (२) [सङ्केतविवरणम्- पा०म०भा०= पाणिनीव्याकरणस्य पातञ्जलमहाभाष्यम्, परि० = परिच्छेदः वैशे०= वैशेषिकसूत्रम्, योग० व्यासभाष्यम् = पातञ्जलयोगदर्शनस्य व्यासभाष्यम्, पा०= पाणिनीयव्याकरणम्, प्रमाणसमु०-प्रमाणसमुच्चयः, मी० श्लो० वा० = मीमांसाश्लोकवार्तिकम्, प्रमाणवा० = प्रमाणवार्तिकम्, सांख्यका० = सांख्यकारिका, पा०वा०= पाणिनीयव्याकरणस्य वार्तिकम्, श्लो०= श्लोक :, पृ०= पृष्ठम्, पं०= पङ्क्तिः ] आचार्यश्री हरिभद्रसूरिविरचितायां न्यायप्रवेशकटीकायां विद्यमानाः साक्षिपाठाः । प्र० [पा० म० भा० १।१। ३] [ ] [ ] [ ] [ ] [पा० धा० १७४] [पा० धा०१२५८] [ ] [ ] [न्यायबिन्दौ परि०३] दश दाडिमानि... शास्त्र-प्रकरणादीनां.... त्रिरूपाल्लिङ्गाल्लिङ्गिनि... सम्यग्न्यायपरिज्ञानाद्... साधुन्यायोपदेशेन पच व्यक्तीकरणे साधनमिति चैकवचननिर्देशः हि गतौ स्वसमयपरसमयज्ञाः ... कारकाणामविवक्षा शेषः एतेन यद्यपि क्वचिच्छास्त्रे... अन्वयव्यतिरेकयोरेकमपि... साधनमवयवाः । बुद्धिपूर्वा वाक्यकृतिर्वेदे तद्वचनादाम्नायप्रामाण्यम् तदेतत् त्रैलोक्यं... सर्वे धर्मा निरात्मानः असिद्धभेदौ द्वावेव... अनैकान्तिकभेदाश्च... समानाधिकरणो बहुव्रीहिः ... सदिति यतो द्रव्य... वाऽऽहिताग्न्यादिषु न ह्यर्थे शब्दाः सन्ति.. असाधारणहेतुत्वादक्षैस्तद्... [ ] [वैशे० ६।१।१] [वैशे० १०।२।९] [योग० व्यासभाष्ये ३१३] [ ] [ ] [ ] [वैशे० १।२ । ७-८] [पा० २ । २ । ३७] [ ] [प्रमाणसमु० १ । ४] Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192