Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas

View full book text
Previous | Next

Page 151
________________ न्यायप्रवेशक वृत्तिपञ्जिका । विषयस्येवाकारो यस्य ज्ञानस्य तत्तथा [ पृ०५३ पं०५] | ग्राहकाकारस्येति [पं०५३ पृ०६] | अर्थं गृह्णातीति ग्राहकं प्रत्यक्षादिज्ञानम्, तस्याऽऽकारः सादृश्यमर्थेन सह तस्य, कोऽर्थः अर्थेन सह यत् ग्राहकसादृश्यं तस्य प्रमाणता । तथाहियस्माद्विषयाद्विज्ञानमुदेति तद्विषयसदृशमेव भवति । यथा नीलादुत्पद्यमानं नीलसदृशमित्यतोऽर्थसारूप्यमस्य प्रमाणमर्थपरिच्छित्तिश्च फलमिति । अन्ये त्वित्यादि [ पृ०५३ पं०६] । संश्चासौ शोभनश्चासौ इत्यर्थः, प्रमाणफलयोर्मध्ये प्रमाणं प्रति या व्यवस्था नैयत्यं तत्कारित्वाद् व्यापारस्य पूर्वोपवर्णितरूपस्य शोभनत्वम् । तस्मादिदमत्रैदंपर्यम्- यथा प्रत्यक्षस्यार्थप्रमितिः फलं न हानोपादानादिकमर्थाकारश्च प्रमाणं नेन्द्रियादिकम् । अनुमानस्यापि प्रमितिः फलमर्थाकारश्च प्रमाणमिति । १२३ अधुनेत्यादि [पृ०५३ पं० १२] । अर्थान्तरे इति । अन्तरं व्यवधानं विशेषश्चोच्यते । अत्र च विशेषार्थोऽन्तरशब्दो ग्राह्यः । ग्रहणकवाक्यमिति [पृ०५३ पं०१३] । गृह्यते संगृह्यतेऽर्थोऽनेनेति ग्रहणम् । करणे ल्युट् स्वार्थे च कन् । तच्च तद्वाक्यं च ग्रहणकवाक्यम् । संपिण्डितार्थग्राहकवाक्यमित्यर्थः । शब्दारूषितमिति [पृ०५३ पं०१४ ] | शब्देन घटोऽयं जलाहरणक्षमोऽयमित्याद्यन्तर्जल्परूपेण आरूषितम् संश्लिष्टं संयुक्तम् शब्दारूषितम् । तदर्थस्वलक्षणाविषयत्वादिति । तदिति ज्ञानम्, अर्थ एव स्वलक्षणं सजातीयेतरव्यावृत्तं वस्त्वर्थस्वलक्षणम्, तस्मिन्नविषयो यस्य ज्ञानस्य तत्तथा तस्य भावस्तत्त्वम्, तस्मात् । अनेन च प्रत्यक्षपृष्ठभावी विकल्पो गृहीतग्राहित्वान्न प्रमाणमित्यावेदयति । अनुमानविकल्पस्तु प्रमाणं विज्ञेयो यतो यत् सामान्यमनुमानविकल्पप्रतिभासिकारणव्यापकसंबद्धलिङ्गनिश्चयद्वाराSSयातं तत्तद्देशसंबन्धितयानधिगतमेव गृह्यत इति गृहीतग्राहित्वाभावात्तद्विषयो विकल्पः प्रमाणम् । स्वार्थानुमानज्ञानं हेतुपूर्वकमेव भवति । अतस्तद्विपक्षत्वात्तदाभासमपि हेत्वाभासपूर्वकमेव युज्यते । अतो दृष्टान्ताभासपदपरिहारेणानुमाना भासलक्षणमाह- हेत्वाभासपूर्वकमिति [पृ०५३ पं०१६ ] । पूर्वशब्दः कारणपर्यायः । ततो हेत्वाभासः पूर्वं कारणं यस्य ज्ञानस्य तत्तथा । असिद्धादीनां स्वरूपम्, तस्मिन्ननभिज्ञो यः प्रमाता तस्य [पृ०५४ पं०४], अयमर्थःअव्युत्पन्नस्य हेत्वाभासश्रवणसंदर्शनानन्तरमनुमेये यज्ज्ञानमुत्पद्यते तदनुमानाभासमिति । Jain Education International For Private & Personal Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192