Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
१२५
न्यायप्रवेशकवृत्तिपञ्जिका। जातित्वादिति [पृ०५५ पं०६]। जातिशब्दः सादृश्यवचनस्ततो दूषणसादृश्यात् सम्यक्साधनेऽविद्यमाना-सिद्धतादिदोषोद्भावनानि वचनानि दूषणाभासानि । यथा बौद्धेनोक्तम्- यत् कृतकं तदनित्यं यथा घटस्तथा च शब्द इति । अत्र भट्टः प्राहकिं शब्दगतं कृतकत्वमुपन्यस्तं हेतुत्वेन ? उत घटगतम्? उभयगतं वा ? । यद्याद्यः पक्षस्तदयुक्तम्, शब्दगतस्यानित्यत्वेन व्याप्तेरनुपलम्भादसाधारणानैकान्तिको हेतुरिति । अथ घटगतं तदा तच्छब्दे नास्तीत्यसिद्धता हेतोः । अथोभयगतं तदसत्, मूर्तामूर्तयोरेकधर्मताऽयोगात् । एतत् सर्वं दूषणाभासम् । कथमिति चेद्भूमादिष्वप्येवं वक्तुं शक्यत्वात्। अतोऽनुमानाभाव एव स्यात्। तथाहि - अग्निरत्र धूमाद्यथा महानस इत्यत्र विकल्प्यते- किम् अत्रेतिशब्दनिर्दिष्टपर्वतैकप्रदेशादिगतधूमोऽग्निसाधनायोपादीयते उत महानसगतः । यदि पर्वतादिगतः सोऽग्निना न व्याप्तः सिद्ध इत्यसाधारणानैकान्तिको हेतुः । अथ महानसगतस्तदा नासौ पर्वतैकदेशे वर्तते । न ह्यन्यधर्मोऽन्यत्र वर्ततेऽतिप्रसंगादित्यसिद्धो हेतुरित्येवं सम्यक्साधनेऽभूतदोषोद्भावनं दूषणाभासमेवात एवाऽऽह- संपूर्णसाधने न्यूनत्ववचनर्मित्यादि [पृ०५४ पं०१९] । किमित्येतानि दूषणाभासानि यावता सम्यग्दूषणान्यपि किमिति न भवन्तीत्याह- न ह्येभिरिति [पृ०५५ पं०२] । न नैव हि: यस्मादेभिरशुद्धपक्षादिवचनैः कृत्वा परपक्षः पराभ्युपगमः शुद्धपक्षादिस्वरूपो दूष्यते दुष्ट: कर्तुं शक्यते वादिना, निर्दोषत्वात् पराभ्युपगमस्य । उपरम्यते [पृ०५५ पं०३] स्थीयते ।
तत्स्वरूपेति [पृ०५५ पं०१४] । तस्य शास्त्रस्य स्वरूपं स्वभावस्तत्स्वरूपम्, तस्य प्रतिपादनायेति। अन्वयव्यतिरेकलक्षणेति [पृ०५५ पं०१६] । साधर्म्य-वैधर्म्यवच्छुद्धसाधनप्रयोगस्य लक्षणाभिधायिकेत्यर्थः।
इदानीं शास्त्रमुपसंहरन्नाशीर्वादमाह - न्यायेत्यादि [पृ०५५ पं०१९] । इह जगति न्यायप्रवेशकं व्याख्याय मया यत् पुण्यमाप्तं प्राप्तम्, तत्र पुणति शुभीकरोति पुनाति वा पवित्रीकरोति आत्मानमिति पुण्यं शुभकर्म, तेन पुण्येन, किमित्याह न्यायस्याधिगमः परिज्ञानम्, तेन यत् सुखं तस्य रसः प्रकर्षावस्था तं लभतां प्राप्नुयात् । भव्यो मुक्तिगमनयोग्यो जनो [पृ०५५ पं०२०] लोक इति । इति न्यायप्रवेशपञ्जिका समाप्तेति ॥
१. 'मित्याह J.। अस्मिन् पाठभेदे °मिति। आह- इति पदयोजना कार्या ॥ २. पुण कर्मणि शुभे पा० धा०१३३४। पूञ् पवने पा० धा० १४८३ ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192