Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
११८
पार्श्वदेवगणिविरचिता तस्यैव कल्पनारहितस्य वस्तुनः स्वरूपनिर्देशो यच्छब्देनोच्यते । एवंभूतं चेति [पृ०५१ पं०३] कल्पनारहितम् । अर्थ एव स्वलक्षणम् अर्थस्वलक्षणम्, तदपि अर्थस्वरूपमपीत्यर्थः । नहि ज्ञानक्षणगृहीतस्य स्वलक्षणस्यापि काचित् कल्पनास्तीति मन्यते। निर्विषयमपीति [पृ०५१ पं०४] स्वप्नादौ निर्गोचरमपीत्यर्थः । स चेत्यर्थः [पृ०५१ पं०५] ।
रूपादाविति [पृ०५१ पं०५] । रूप्यत इति रूपं दृश्यं घटादि वस्तु, तदेवादिर्यस्य गन्धादेस्तत्तथा, तस्मिन् । इह स्पर्शन-रसन-घ्राण-चक्षुः-श्रोत्रेन्द्रियपञ्चकभेदात् पञ्चधा प्रत्यक्षं समुत्पद्यते । तत्र रूपग्रहणेन सर्वजनप्रसिद्धं चाक्षुषं प्रत्यक्षमाह । आदिग्रहणेन शेषेन्द्रियप्रत्यक्षाण्यपीति भावः । नामजात्यादीत्यादि [पृ०५१ पं०७] । पञ्चस्वपि कल्पनासु द्रव्ये सत्यपि यद्यत्राधिक्येन प्रसिद्धं तत्तेनैव जात्यादिना व्यपदेशमर्हति तत्र तस्यैवाधिक्यात् द्रव्यस्य च गौणत्वादिति ।
कुतः कारणात् पुनर्नामादिकल्पनारहितं ज्ञानं प्रत्यक्षमिष्यते इत्याह- शब्दरहितेत्यादि [पृ०५१ पं०१०] । शब्देन नामजात्यादिमतो वाचकेन डित्थादिना रहितं स्वलक्षणं पुरुषगवादिकं हेतुर्यस्य प्रत्यक्षस्य तत्तथा, तस्य भावस्तत्त्वम्, तस्मात् ।।
अथ शब्दरहितस्वलक्षणहेतुकं प्रत्यक्षं कुतः सिद्धमित्याह- उक्तं चेत्यादि [पृ०५१ पं०१०] । यथा हि वह्नौ धूमो जन्यजनकसंबन्धसंबद्ध उत्तरभावेन भवति एवं नार्थे जन्यजनक संबंधसंबद्धाः शब्दा उत्तर भावेन सन्ति । एतेन तदुत्पत्तिसंबन्धः शब्दार्थयोर्नास्तीत्याचष्टे । स एवार्थ आत्मा येषां शब्दानां ते तदात्मानः, अनेन तु तादात्म्यसंबन्धोऽपि नास्तीत्याह । तस्मिन्निति अर्थे प्रतिभासमाने प्रत्यक्षेण परिच्छिद्यमाने प्रतिभासेरन् प्रदीप्येरन् शब्दा इति । अयमभिप्राय:- द्विविधो हि संबन्धः सौगतानां तादात्म्यलक्षणस्तदुत्पत्तिलक्षणश्च । तत्र तादात्म्यलक्षणो वृक्षत्व-शिंशपात्वयोरिव । तदुत्पत्तिलक्षणस्त्वग्नि-धूमयोरिव । शब्दार्थयोश्च द्विविधोऽपि संबन्धो न घटते । तथाहिन तावत्तादात्म्यलक्षणः । तादात्म्ये हि शब्दार्थयोः शब्दो वा स्यादर्थो वा, न द्वयम्, तथा शब्दार्थयोस्तादात्म्ये क्षुरिका-मोदकादिशब्दोच्चारणे मुखपाटन-पूरणादिप्रसंगः न च दृश्यते । तदुत्पत्तिलक्षणोऽपि न घटते । यतः केयं तदुत्पत्तिर्नाम ? । किं शब्दादर्थोत्पत्तिरर्थाद्वा शब्दोत्पत्तिः ? । यदि शब्दादर्थोत्पत्तिः स्यात्तदा विश्वमदरिद्रं स्याद्धिरण्यादिशब्दोच्चारणादेव तदुत्पत्तेः । नाप्यर्थाच्छब्दोत्पत्तिस्ताल्वादिकारणकलापात्तदुत्पत्तेर्दर्शनात् । किंच, ये किलातीता राम-रावणादयोऽर्थास्तेषामिदानीमभावात् कथं राम-रावणादिकः शब्दोऽर्थमन्तरेण प्रवर्तितुमर्हति। तस्मादर्थे शब्दस्य न कथंचनापि संबन्धोऽस्तीति न शब्दाकारो विज्ञाने प्रतिभासते । तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192