Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
न्यायप्रवेशकवृत्तिपञ्जिका। उच्यते । तथाहि- कैश्चिन्मीमांसकादिभिः प्रत्यक्षस्य सामान्यविशेषौ द्वावपि विषयौ कल्पितौ, अनुमानस्य सामान्यमेव विषयो न विशेषः। नैयायिक-वैशेषिकैस्तु परस्परविभक्तौ सामान्यविशेषौ द्वयोरपि । 'सांख्यैस्तु द्वयोरपि सामान्यं विषय इष्ट स्वैगुण्यरूपस्य सामान्यस्यास्याभ्युपगमात् । भूतचतुष्टयं प्रमाणभूमिरिति च चार्वाकैः । इत्येवंविधा विप्रतिपत्तिः प्रत्यक्षादिविषये, तन्निराकरणार्थमसमासकरणम् । भिन्नविषयत्वमेवाह- स्वलक्षणेत्यादि [पृ०५० पं०९] । लक्ष्यते तदन्यव्यपोहेनावधार्यते वस्त्वग्न्यादिकमनेनोष्णत्वादिनेति लक्षणं वस्तुनोऽसाधारणं रूपम् । ततः स्वं च तल्लक्षणं चेति स्वलक्षणम्। यद्वा स्वशब्देनेह वस्त्वभिधीयते, ततः स्वस्य वस्तुनो लक्षणं स्वलक्षणमिति। तद्विषयो गोचरो यस्य प्रत्यक्षस्य तत्तथा । तथा चोक्तम्-तस्य विषय: स्वलक्षणम्, तदेव परमार्थसत्[न्यायबिन्दौ १/१२/ १४] इति। अयमत्र भावार्थ:- वस्तुनः सामान्या-ऽसाधारणतया द्वैविध्यं संभवति । तत्र प्रथमाक्षसंनिपाते एकक्षणावस्थायि वस्त्वसाधारणरूपं सजातीयेतरव्यावृत्तं स्वलक्षणसंज्ञितं प्रत्यक्षस्य ग्राह्यम्। गृहीतसंतानश्च प्रत्यक्षपृष्ठभाविनो विकल्पस्याध्यवसेयः । प्रापणीयश्च प्रत्यक्षस्य संतान एव, क्षणस्य प्रापयितुमशक्यत्वात् । संतानशब्देन चाध्यक्षगृहीतवस्तुनः सदृशापरापरक्षणप्रबन्ध उच्यते ।
इतरच्च यत् सामान्यं साधारणं विकल्पविज्ञानावभासि वस्तुनो रूपं तदनुमानस्य विषयोऽत एवाह- सामान्येत्यादि [पृ०५० पं०९] । सामान्यं साधारणं लक्षणं रूपं विषयो यस्य तत्तथा। तथाहि- लिङ्गदर्शनादनग्निव्यावृत्तमग्निमात्रमेव तार्णादिभेदरहितं सकलवह्निसाधारणं रूपं वह्निरत्रास्तीत्येवंरूपे ज्ञाने प्रमातुः प्रतिभासत इति सामान्यमेवानुमानस्य ग्राह्यम्। स्वसंवेदनप्रत्यक्षसिद्धमेव चानुमानज्ञानप्रतिभासिनोऽर्थस्य साधारणरूपत्वमिति । तथाऽनुमानस्याध्यवसेयः प्रापणीयश्च स्वलक्षणस्वरूप एवार्थः । तथाहि- लिङ्गदर्शनाद्यो मया वह्निर्गृहीतः स एवायं दृश्यत इति स्वलक्षणमेवाध्यवस्यति । तदेव च प्रथमाक्षसंनिपाते प्राप्नोतीति । एतेन च द्विविधो हि विषयः प्रमाणस्य ग्राह्यश्च यदाकारमुत्पद्यते, प्रापणीयश्च यमध्यवस्यति । अन्यो हि ग्राह्यो विषयोऽन्यश्चाध्यवसेय इत्याविर्भावितम् ।
संख्यानियममाहेति [पृ०५० पं०१०] एतेन संख्याविप्रतिपत्तिं निराकरोति । अस्ति चात्र संख्याविप्रतिपत्तिः । तथाहि- मीमांसकाः प्रत्यक्षानुमानशाब्दोपमानार्थापत्त्यभावलक्षणानि षट् प्रमाणानि मन्यन्ते । नैयायिकाः प्रत्यक्षानुमानशाब्दोपमानलक्षणानि चत्वारि । प्रत्यक्षानुमानशाब्दलक्षणानि त्रीणि वैशेषिका: । एतान्येव च सांख्याः । चार्वाकास्तु प्रत्यक्षमेवैकम् । इत्येतन्निरासेन प्राह-द्वे एव प्रमाण इति [पृ०५० पं०१०] । शेषप्रमाणानामिति शाब्दादीनाम्। अत्रैवेति अनयोरेव मध्ये । अथ यद्यनयोर्मध्येऽन्तर्भावोऽन्येषां तर्हि स यथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192