Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
८४
पार्श्वदेवगणिविरचिता देशे इति स्वभावानुपलब्धिः । न च वाच्यम् 'अवयव्यभावे परमाणूनामतीन्द्रियत्वात् प्रतिभासो न स्यात्' इति। यतो विशिष्टावस्थाप्राप्तानामणूनामिन्द्रियग्राह्यत्वादतीन्द्रियत्वमसिद्धमिति । तथाहि- परस्पराविनिर्भागवर्तितया सहकारिवशादुत्पन्नाः परमाणवोऽध्यक्षतामुपयान्त्येवेति। न हि सर्वदैवेन्दियातिक्रान्तस्वरूपाः परमाणवः क्षणिकवादिभिरभ्युपगम्यन्ते। नन्ववयव्यभावे बहुषु परमाणुष्वक्षव्यापारेणैक: पट इति कथं प्रत्ययः ? । नैवम् । अनेकसूक्ष्मतरपदार्थसंवेदनत 'एक इति विभ्रमोत्पत्तेः । प्रदीपादौ नैरन्तर्योत्पन्नसदृशापरापरज्वालादिपदार्थसंवेदनेऽ- . प्येकत्वविभ्रमवत् । ननु भेदेनानुपलक्ष्यमाणाः परमाणवः कथमध्यक्षाः ? । नैवम् । विवेकेनानवधार्यमाणस्यानध्यक्षत्वे प्रदीपादौ पूर्वापरविभागेनानुपलक्ष्यमाणेऽनध्यक्षताप्रसक्तेः,अवयवानां विभागानुपलक्षणेऽवयव्यपि कथं तथा प्रत्यक्षत्वेनेष्ट:? । किञ्च, यदि
बाह्यार्थनिर्भासे नाणवः प्रतिभासन्ते तदाऽवयव्यभ्युपगमेऽपि पटादिर्विषयः स्थूलरूपतया 10 प्रतिभासमान एकोऽनेको वा । एकोप्यवयवैरारब्धोऽनारब्धो वा । तत्र न तावदयमुभय- 4
रूपोऽप्येको युक्तः । स्थूलस्यैकस्वभावत्वविरोधात् । तथाहि- यदि स्थूलमेकं स्यात्तदैकदेशरागे सर्वस्य रागः प्रसज्येत एकदेशावरणे सर्वस्यावरणं भवेत् । अनेकत्वे चाभ्युपगमविरोधः । बहुष्वप्यवयवेष्वेकस्यैवावयविनो वृत्तेर्भवद्भिरभ्युपगमात् । न च स्थूलसूक्ष्मादिव्यपदेशोऽवयव्यसत्त्वेऽनुपपन्न इति वाच्यम् । अवयवा एव तथा उत्पद्यमानाः अल्प-बहुतराः स्थूल
सूक्ष्मादिव्यपदेशं लभन्ते । इत्यलं प्रपञ्चेन । 15 अथ किं बहूनि कारणानि विद्यन्ते येन समवायिकारणमित्यनेन विशेष्यते आत्मेत्याह- 15
वैशेषिकस्य हीति [पृ०३० पं०५] । समवायिकारणादिति [पृ०३० पं०६] । समेकीभावे, अवोऽपृथक्त्वे, अय गतौ । ततश्चैकीभावेनापृथग्गमनं समवायः संश्लेषः, स येषामस्तीति ते समवायिनस्तन्त्वादयो यस्मात्तेषु पटादिकं समवैतीति । ते च ते कारणं च तस्मात् ।
तथाहीत्यादि [पृ०३० पं०६] । वैशेषिकमते तन्त्वादयः समवायिकारणाख्यमाधारभूतं कारणं 20 वर्तन्ते पटादेराधेयभूतकार्यस्य, बौद्धानां तु तन्त्वादयः उपादानकारणं भण्यन्ते, जैनानां ।
परिणामिकारणमिति, प्रस्तावादिदमुक्तम् । तथा तान-वितानीभावे सति यस्तन्तुसंयोगः सोऽसमवायिकारणम्, संयोग-संयोगिनोभिन्नत्वाभ्युपगमात् समवायेन चैकीकरणात् । तुरीति। आदिशब्दात् कुविन्दादेर्ग्रहणम् । प्रकृते कारणत्रययोजनामाह- इत्थमित्यादि [पृ०३० पं०८] । आत्मा सुखादीनामाधेयभूतानामात्मगुणानां समवायिकारणाख्यमाधारभूतं कारणम् । यतस्ते
सुखादय आत्मनि समवेता उत्पद्यन्ते । आत्ममनसोः संयोगोऽसमवायिकारणं सुखादीनामुत्पत्तौ 25
१ परमाणूनां प्रतिभासो न स्यादिति अतीन्द्रियत्वात् । यतो c
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192