Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
5
10
20
पार्श्वदेवगणिविरचिता
पुनरप्यैन्द्रयादिभेदेन दश दिक्संज्ञा लभन्ते । यथा ऐन्द्री आग्रेयी याम्या नैर्ऋती वारुणी वायवी सौमी ऐशानी ब्राह्मी नागी चेति । आत्मा तु जीवः । स च सूक्ष्मोऽप्रत्यक्ष नित्यो विभुर्बुद्ध्यादिविशेषगुणाश्रयः अनुस्मृति - प्रत्यभिज्ञानादिलिङ्गगम्य इति । मनस्तु करणान्तरम् । तच्चास्पर्शवत्त्वाद् द्रव्यानारम्भकम् । क्रियावत्त्वान्मूर्तम् । प्रयत्नादृष्टपरिग्रहवशादाशुसंचारि । आत्मेन्द्रियार्थसन्निकर्षे सति युगपज्ज्ञानानुत्पत्तिलिङ्ग प्रतिशरीर मे कमणुपरिमाणं बाह्येन्द्रियैरगृहीतस्य सुखादेग्रहकमिति ।
25
९८
10
परिमाणं मानव्यवहारकारणम् । तच्चतुर्विधम्- अणु-महद् - दीर्घ- ह्रस्वभेदात् । तत्राणुद्विविधम्-नित्यमनित्यं च । नित्यं परमाणु - मनस्सु पारिमाण्डल्यम् । अनित्यं द्वयणुक एव। तथा निरुपचरितं ह्रस्वत्वमपि । तथा महदपि द्विविधं नित्यानित्यभेदात् । तत्र नित्यमाकाश-काल-दिगात्मसु परममहत्त्वम् । अनित्यं च द्व्यणुकादावेव । तथाऽभक्तं दीर्घत्वमपि । तथा कुवलाऽऽमुलक - बिल्वादिषु महत् परिमाणम् । तथा. तत्प्रकर्षभावाभावमपेक्ष्य तेष्वेव भाक्तमणुत्वमपि । तथाहि - कुवलापेक्षयाऽऽमलकं महत्तदपि च बिल्वापेक्षयाऽण्वित्येवमन्यत्रापि । तथेक्षुवंशादिष्वञ्जसा दीर्घत्वम् । तेष्वेव तत्प्रकर्षभावाभावमपेक्ष्य भाक्तं ह्रस्वत्वमपि । तत्र महत्सु दीर्घमानीयतां दीर्घेषु च महदानीयतामिति व्यवहारदर्शनाद्दीर्घत्व-महत्त्वयोः परस्परतो विशेषो ज्ञेयः । अणुत्वहुस्वत्वयोश्चाऽभाक्तयोः परस्परतो विशेषो योगिनामेव प्रत्यक्ष इति ।
15
15
गुणा इत्यादि [पृ०४१ पं० २ ] । तत्र चक्षुर्ग्राह्यं रूपं शुक्लाद्यनेकप्रकारम् । रसनाग्राह्यो रसस्तिक्तादिः षड्विधः । घ्राणग्राह्यो गन्धः सुरभिरसुरभिश्च । त्वगिन्द्रियग्राह्यः स्पर्शः शीतोष्णानुष्णाशीतभेदात् त्रिविधः । एकादिव्यवहारहेतुः संख्या । तत्रैकद्रव्यविषया एकस्वरूपा । अनेकद्रव्या तु द्वित्वादिका परार्धान्ता । एतस्याश्च खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरिति ।
5
20
पृथग्भावः पृथक्त्वम् । अयमस्मात् पृथगिति पृथग्व्यवहारकारणम् । अप्राप्तयोः प्राप्तिः संयोगः । स च त्रिविधः अन्यतरकर्मज उभयकर्मजः संयोगजश्च संयोगः । तत्रान्यतरकर्मजः क्रियावता निष्क्रियस्य यथा स्थाणोः श्येनेन विभूनां च मूर्तेः । उभयकर्मजो विरुद्धदिक्क्रिययोः सन्निपातो यथा मल्लयोर्मेषयोर्वा । विरुद्धदिशि क्रिये ययोस्तौ तथा, तयोरिति । संयोगजश्च संयोगो यथा तन्तु - वीरणयोः संयोगे तदारब्धपटे वा वीरणसंयोग इति । कारणसंयोगिना हि कार्यमवश्यं संयुज्यत इति न्यायात् ।
25
प्राप्तिपूर्विकाऽप्राप्तिर्विभागः । स च त्रिविधः । तत्रान्यतरकर्मजोभयकर्मजौ संयोगवत् । विभागजश्च विभागो यथा वंशदलयोर्विभागे तदवष्टब्धाकाशेन च विभाग इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192