Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
न्यायप्रवेशकवृत्तिपञ्जिका।
८७ जलादेः सकाशात् प्रभवो यस्य स जलादिप्रभवः [पृ०३२ पं०१२] । रेणुवर्तिधूलिरेखोच्यते । आदिशब्दाद् धूम-महिकादेर्ग्रहणम् । स्वयमेव धूमविषयं संदेहमापद्यते भूतसंघातः, अनिपुणेन च प्रमात्रा प्रयुज्यते इत्यापाद्यमानः, भूतानां संघात इति विग्रहः । अग्निसिद्धौ अग्निसिद्ध्यर्थम्।
नन्वेवमपि यत्रास्ति धूमस्तत्रास्य कथं न गमकत्वमित्याह- निश्चितो हीत्यादि । 5 धूमत्वेनेति वह्निजन्यत्वलक्षणधूमस्वरूपेण । यदा सत्यधूमोऽपि बाष्पादित्वेन संदिग्धो भवति 5 तदा गमकत्वरूपानिश्चयात् संदिग्धासिद्ध इत्यर्थः । प्रयोगस्त्वेवम्-अग्निमानयं प्रदेशो धूमवत्त्वान्महानसवदिति । अपक्षधर्मता तु स्पष्टैव गम्यते । यतो नात्र धूमवत्त्वलक्षणो हेतुस्तत्प्रदेशधर्मत्वेन वर्तते, किन्तु सूक्ष्मक्षित्यादिसमूह एव, स च न सत्यधूमशब्दवाच्य इति ।
___ गुणाश्चास्य षडिति [पृ०३२ पं०१९] । तत्र संख्या गुणो यथैकमाकाशमिति । 10 घटाकाशं पटाकाशमित्यादयश्च भेदा: कल्पिता एवेति । परिमाणं महत्त्वं यथा महदाकाशमिति। 10
पृथक्त्वं नाम पृथिव्यादीनां द्रव्याणां विभिन्नद्रव्यमाकाशमिति विभिन्नताहेतुः । विवक्षितप्रदेशस्थितेन घटादिना संहाकाशस्य संबन्धः संयोगः । विवक्षितस्थानाद् घटादावुत्सारिते घटादिना सह घटाद्यवष्टब्धस्याकाशस्यं विश्लेषो विभागः । तथा शब्दस्यासाधारणकारणेनाकाशाख्येन जन्यत्वाच्छब्दोऽम्बरगुणः । वैशेषिकस्य हि कारणत्रयात् कार्यस्यो
त्पत्तिरिष्यते । तत्राकाशं शब्दस्य समवायिकारणम् । आकाश-ताल्वादिसंयोगोऽसम15 वायिकारणम्। ताल्वादयस्तु निमित्तकारणमिति ।
15 धर्मिणोऽसिद्धत्वमपि कथं सिद्धमिति चेदाह- तथा चेत्यादि [पृ०३३ पं०१] । पञ्च वस्तूनि परेषां यानि तानि संज्ञामात्रादिशब्दव्यपदेश्यानीत्यर्थः । तत्र संज्ञैव संज्ञामात्रं नाममात्रमित्यर्थः । न तु वस्तुसदस्तीति । प्रतिज्ञामानं वचनमात्रम्, यथाऽस्त्यात्मादीति । परं विचारं न क्षमते। संवृतिमात्रं कल्पनामात्रम् । लोके संव्यवहारनिमित्तं यत् क्रियते तत् संव्यवहारमात्रम् । अद्धति कालस्याख्या । प्रतिसंख्यानिरोधः सहेतुको विनाशः । पुद्गलस्त्वात्मोच्यते। अयं भावार्थ:- इहार्थक्रियासमर्थं यत्तदेव वस्त्वभ्युपगम्यते बौद्धैः । । अतीतकालस्य च विनष्टत्वाद् भविष्यतश्चानुत्पन्नत्वात् तयोरर्थक्रियासामर्थ्यविरहः । किन्तु वर्तमानक्षण एवार्थक्रियासमर्थ इति स एवाभ्युपगम्यते तत्त्वतः । तथा चोक्तम्
अर्थक्रियाऽसमर्थस्य विचारैः किं तदर्थिनाम्। षण्ढस्य रूपवैरूप्ये कामिन्याः किं परीक्षया ?। [प्रमाणवा० ३। २११] इति ।
१ संदिह्यते तदा c. ॥ २ सह सम्बन्ध: संयोग आकाशस्य । विव° c. ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192