Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
न्यायप्रवेशक वृत्तिपञ्जिका ।
५९
•
शास्त्रस्यार्थः शास्त्रार्थः तस्य कथनम्, तस्य काल:, तस्मिन्नुपस्थितः प्रगुणीभूतो योऽसौ परस्तेन संभाव्यमाना येऽनुपन्यासहेतवस्तेषां निराकरणार्थम् । अर्चटभट्टो ह्येवं मन्यते - शास्त्रं दृष्ट्वा शिष्यस्य शास्त्रश्रवणात् प्रागप्येवं संशयो जायते यदुत किमप्यत्र निरूपयिष्यते इति अतः संशयजननोर्थमिदमादिवाक्यमयुक्तम्, किन्तु शास्त्रानुपन्यासहेतुभिः प्रत्यवतिष्ठमानस्य परस्य तदुपन्यस्तहेत्वसिद्धतोद्भावंनार्थमिदमिति । अनुपन्यासहेतूनेव दर्शयति - तथा चेत्यादिना [ पृ०१४ पं०४] । नारब्धव्यमित्यादि । परसंविदे आत्मसंविदे 5 इति प्रयोजनसद्भावे हीत्थं स्वभावहेतुप्रयोगः प्रवर्तते, यथा - सप्रयोजनमिदम्, आरम्भणीयत्वात्, तदन्यशिष्टप्रयुक्तघटादिसाधुशब्दवत् । प्रयोजनाभावे च व्यापकानुपलब्ध्या प्रयोगः स्यात् । तत्र निषेध्यस्य यद् व्यापकं तस्यानुपलब्धिर्व्यापकानुपलब्धिरुच्यते । तथाहि — अत्रारम्भणीयत्वं निषेध्यम्, तस्य व्यापकं सप्रयोजनत्वम्, तस्यानुपलब्धिः । तदत्रारम्भणीयत्वं व्याप्यं प्रयोजनवत्तया व्यापिकया व्याप्तम् । ततः प्रयोजनवत्ता व्यापिका निवर्तमानाऽऽरम्भणीयत्वं व्याप्यमादाय निवर्तते । ततोऽयं वृत्तिकृत्प्रदर्शितो व्यापकानुपलब्ध्याख्यः प्रयोगः स्यात् । 10 तथेत्यादि [पृ०१४ पं०६ ] | नारब्धव्यमिदमितीयमेव प्रतिज्ञा निरभिधेयत्वाऽसंबन्धत्वहेत्वोरपि द्रष्टव्या । परीक्ष्यते वस्त्वनयेति परीक्षा शास्त्रमुच्यते । काकानां दन्तास्तेषां परीक्षा, तद्वत् । काकानां हि दन्ता एव न विद्यन्ते इत्यभिधेयाभावात्तद्वर्णनस्य श्वेतवर्तुलत्वादिकस्याभिधायकं शास्त्रं निरभिधेयमुच्यते । एवमिहापि श्लोकाभावे साधनादीनामुपन्यासाभावात्तदङ्गानां पक्षादीनां भणनं निरभिधेयं स्यात् ।
तथेत्यादि [पृ०१४ पं०६], श्लोकाभावे साधनादीनामुपक्षेपाभावात् पक्षादीनां विचारणमसंबद्धं प्रतिभासते ।
151
Jain Education International
-
5
प्रयोजनमिति [अभिधानेन प्रयो] जनविशेषं प्रति उपायतां प्रकरणस्य निश्चित्य अनुपाये प्रवृत्त्यसम्भवात् प्रेक्षावतां तदर्थितया [ करणश्रवणादौ प्रवृत्ति: ] स्यादिति तदभिधानस्यार्थवत्ता वर्ण्यते । न चैतद् युक्तम् । यतः प्रेक्षावतां प्रवृत्तिः प्रयोजनार्थिनां तदुपाये तद्भावनिश्चयात् । यथा कृषीव[ लादीनां सस्या] द्युपाये बीजादावबीजादिविवेकेनाऽवधृतबीजादिभावानाम् । अन्यथा ह्यनिश्चितोपायानामुपेयार्थिनां प्रवृत्तौ प्रेक्षावत्तैव हीयेत । उपेये तु [ भाविनि प्रमा] णव्यापारासम्भवादनिश्चयेऽपि विवेचितोपायाः प्रतिबन्धवैकल्ययोरसम्भवे 'योग्यमेतद्विवक्षितं कार्यं निष्पादयितुम्' इति सं[ भावनया प्रवृत्तौ ] प्रेक्षावत्तातो न हीयेरन् । निश्चयश्च प्रमाणादेव । न च प्रयोजनवाक्यस्य प्रामाण्यमस्ति, शब्दानां बहिरर्थे प्रतिबन्धाभावात् । विवक्षायां [तस्य प्रामाण्येऽपि यथा ] वस्तुप्रवृत्तिनियमाभावात् न ततः प्रकरणस्य प्रयोजनविशेषं प्रति उपायतानिश्चयः समस्ति । न हि ये यथा यमर्थं विवक्षन्ति ते तथैव तमनु[ तिष्ठन्ति 20 वि] संवादनाभिप्रायाणामन्यथाऽभिधायान्यथाप्रवृत्तिदर्शनाल्लोके सर्व्वत्राना श्वासात् । प्रयोजनविशेषोपन्यासात् प्रकरणस्य तदुपायता [ विषयः संशयः ज]न्यते ततस्तद्भावनिर्धारणाय कृषीवलादेरिव बीजाद्यवधृतये प्रवृत्तिर्युक्तेति चेत्; न, प्रयोजनविशेषोपायतासंशयस्य तदभिधा [नात् प्रागपि ] भावात् । तत्साधकबाधकप्रमाणाभावे तस्य न्यायप्राप्तत्वात् । अनुमानादिव्युत्पत्त्यर्थानां च प्रकरणानां दर्शनात् किमस्यानुमा[ नव्युत्पादनं प्र ] योजनमन्यद्वा न वा किञ्चिदपीत्येवंरूपश्च संशयः प्राक् प्रवर्तमानः केन निवार्येत । अपि च किमिदं निष्प्रयोजनम्, उत प्रयोजन[वत्, अस्मदभिम] तेन वा प्रयोजनेन तद्वदिति जिज्ञासोः प्रवृत्तिसम्भवे व्यर्थ एव प्रयोजनवाक्योपन्यासः । तस्माद् 'यत् प्रयोजनरहितं वाक्यम्, तदर्थो वा, न तत् प्रेक्षावताऽऽरभ्यते कर्तुं प्रतिपादयितुं वा तद्यथा दशदाडिमादिवाक्यं काकदन्त [ परीक्षा च, निष्प्रयोजनं चेदं ] प्रकरणं तदर्थो वा इति व्यापकानुपलब्ध्या प्रत्यवतिष्ठमानस्य तदसिद्धतोद्भावनार्थमादौ 25 प्रयोजनवाक्योपन्यासः ।" इति अर्चटविरचितायां हेतुबिन्दुटीकायाम् पृ० १-३ ॥ १. शास्त्रार्थः नास्ति 25 C. P. II २. र्थमादिवा J. P. ॥ ३ तथेति C. ॥ ४. 'मुपन्यासाभावात् P. ॥
For Private & Personal Use Only
10
15
20
www.jainelibrary.org
Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192