Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
६४
पार्श्वदेवगणिविरचिता इत्येवं किमिति नोक्तमिति पराशयः। तत्प्रथमतयैवेति । तस्यानुत्तरप्रयोजनस्य प्रथमता तत्प्रथमता, तयैव निर्देशे क्रियमाणे । तस्येत्यनुत्तरप्रयोजनस्य ।
तस्यापीति [पृ०१७ पं० १२] न केवलं श्रोतृणां कर्तुरपीत्यर्थः । अनन्तरपरंपरभेदाभ्यां भिद्यते स्म भिन्नं पृथक् कृतम् । इदमिति प्रयोजनम् । न्यायाद् बाह्या 5 बहिर्भवास्तेषाम् [पृ०१७ पं० १५] । एतावानेवेति [पृ०१७ पं० १७]। 5
इयत्परिमाणोऽष्टपदार्थप्रतिपादक इत्यर्थः । शिष्यते इति कथ्यते । अर्यते गम्यतेऽवबुध्यते इत्यर्थः, अर्तेरौणादिकस्थप्रत्ययः । यद्वाऽर्थ्यतेऽर्थिभिरभिलष्यते इत्यर्थः । चुरादीनन्तादल्प्रत्ययः । शास्त्रार्थस्य संग्रहः पिण्डनं शास्त्रकारेण शास्त्रार्थसंग्रहः [पृ०१७ पं० १९] । अथ शास्त्रं बृहत्प्रमाणमनेकार्थप्रतिपादकं च यत् स्यात्तदुच्यते । इदं त्वल्पग्रन्थत्वादल्पपदार्थाभिधायकत्वाच्च कथमुच्यते शास्त्रमित्याह- शास्त्रता चेत्यादि [पृ०१७ पं० २०] ।
उद्देश [पृ०१७ पं० २३] उत्क्षेपोऽविशेषभणनम् । निर्देशो विशेषभणनम् ।
निर्धारणं चेति [पृ०१८ पं० १] गुणवतः पदार्थस्य जाति-गुण-क्रियाभिः निर्धार्यस्याश्रयात् समुदायात् पृथक्करणं निर्धारणम् । समुदायवाचकाच्च षष्ठी-सप्तम्युत्पत्तिरिति । साधनत्वेनेति [पृ०१८ पं०२] । प्रतिपाद्यप्रतीतावारोपकत्वेनेति । क्षीरसंपन्नत्वेन दुग्धप्राचुर्येण। यद्यप्यन्यत्र गोषु कृष्णा संपन्नक्षीरा [ ] इत्यादौ वाक्ये संपन्नक्षीरासु गोषु कृष्णगुणोपेताया गोः कृष्णगुणेन निर्धारणप्रसिद्धिस्तथापि क्षीरसंपन्नत्वगुणेनापि निर्धारणे न काचित् क्षतिरिति । मन्यते । शबलधवलादिवर्णविशिष्टाद् दुग्धवतो दोहनक्रियासामर्थाद् गवां समुदायादेतास्वियं गौः परिदृश्यमाना क्षीरसंपन्ना वर्तते इति यदा वक्त्रा व्यपदिश्यते तदेदं निर्धारणं क्षीरसंपन्नत्वगुणेनैव भवतीति ।
पच्यत इत्यादि [पृ०१८ पं०३], कश्च स यो व्यक्तीक्रियते इत्याह- स चेति 20 [पृ०१८ पं०४]। तस्य बहुव्रीहेर्गुणा अवयवा आरम्भकविशेषा यैर्बहुव्रीहिरारभ्यते ते 20
तद्गुणास्तेषां संविज्ञानं ग्रहणं यत्र [पृ०१८ पं०५] । यद्वा तस्य बहुव्रीहिवाच्यस्य गुणस्तद्गुणस्तस्य संविज्ञानं यत्रेति स तथा । [पृ०१८ पं०७] पर्वतादिकमित्यत्रादिशब्दः समीपार्थः। उपलक्षणमिति भावने ति [पृ०१८ पं०९] । पर्वतः क्षेत्रस्य समीपभूतत्वात्तस्यैवोपलक्षक इत्यर्थः । ब्राह्मणादयो वेति [पृ०१८ पं०१०] । अत्रादिशब्दस्य व्यवस्थार्थत्वाद् ब्राह्मणादिक्रमेण व्यवस्थिता इत्यर्थः । अस्मादित्यवधिभूतात् [पृ०१८ पं०१२] । .
१ इत्येव J. P२ °क्रियाभिः समुदायान्निर्धायस्याश्रयात् पृथ° J. P. ॥ ३ °त्वेन क्षीर' J. P. ॥ ४ क्षेत्रसमीप° c.॥
25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192