Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
न्यायप्रवेशकवृत्तिपञ्जिका।
६५ ते चेत्यादि [पृ०१८ पं०१४] । इह केषांचिन्मते पञ्चावयवं वाक्यं साधनमुच्यते । यथा प्रतिज्ञा हेतुर्दृष्टान्त उपनयो निगमनं चेति । तत्र साध्यनिर्देशः प्रतिज्ञा । हेतुः साध्यसद्भावभावतदभावाभावलक्षणः कार्य-स्वभावा-ऽनुपलम्भाख्यस्त्रिरूपः। साध्यसाधनयोर्व्याप्तिनिमित्तप्रतिबन्धग्राहकप्रमाणविषयः साध्याभावे साधनाभावोपदर्शनाश्रयश्च
दृष्टान्तो महानस-जलाशयादिः। साध्यधर्मिणि हेतोरुपसंहार उपनयः । प्रतिज्ञायाः पुनर्वचनं 5 निगमनम् ।
5 सौगतमते तु न पञ्चावयवमपीष्यते, किन्तु तन्मते हेतुपुरःसर एव प्रयोगः क्रियते । ततो हेतुदृष्टान्तयोरेव साधनावयवत्वं न पक्षस्य । पक्षानुच्चारणे साध्यप्रतीतिस्तर्हि कथमिति चेदुच्यते - उपनयव्याप्तिप्रदर्शनमात्रसामर्थ्यादेव साध्यसंप्रत्ययस्य भावात् । तथाहि-प्रदेशस्थं धूममुपलब्धवतस्तस्य धूमस्याग्निना साध्यधर्मेण सह व्याप्तिस्मरणे तयोरुपनयव्याप्तिप्रदर्शनवाक्ययोः सामर्थ्यादेवाग्निरत्रेति भवति । न हि स्वार्थानुमाने स्वयंप्रतीतौ प्रमेयस्य । कश्चिदुपदर्शयिता तद्वत् परार्थानुमानेऽपि । अतः पक्षो न निर्देश्यः । तथा प्रतिज्ञायाः प्रयोगे निराकृते तस्या निगमनमपि दूरापास्तमेव । तर्हि पक्षलक्षणं निरर्थकत्वात् कर्तुं न युज्यते बौद्धस्य । येषां हि नैयायिकादीनां पक्षनिर्देशोऽस्ति तेषामेव युज्यते तल्लक्षणं कर्तुम् । सत्यमुक्तम् । न साधनवाक्यावयवत्वादस्य लक्षणमुच्यते, किन्तु शिष्यस्य सम्यक्पक्षलक्षणपरिज्ञानार्थम् । अन्यथा वाद्युपन्यस्तस्य पक्षस्य गुणदोषावजानन् कथं तद्गुणदोषविचारणायां प्रवण: स्यात् । अत एतदभिप्रायेणोक्तम्- पक्षोपलक्षितहेतुदृष्टान्तवचनानि साधनमिति । [पृ०१८ पं०१४] । अथेह साधनशब्दो व्युत्पत्तित्रयनिष्पन्नस्ततश्च कस्यां कोऽर्थोऽस्येत्याह - इह चेत्यादि [पृ०१८ पं०१५]. । इहेति साधनशब्दविचारे । परसंताने इत्यन्यज्ञानसंततौ [पृ०१८ पं०१६] । प्रतिपाद्यं गतमाश्रितं प्रतिपाद्यगतम् । तत्फलत्वादिति [पृ०१८ पं०१८] ज्ञानफलत्वात् । पक्षादिवचनस्येति शेषः ।
यदि ज्ञानं साधनं भावपक्षे तर्हि पक्षादिवचनानि साधनमिति कथमुक्तमित्याह- 2 पक्षादीति [पृ०१८ पं०१८] । कार्ये प्रतिपाद्यगतज्ञाने । कारणस्य पक्षादिवचनस्य । उपचारात् समारोपात् । ततो यद् यत्रोपचर्यते तत्तेन व्यपदिश्यते इति न्यायात् पक्षादिवचनैजन्यत्वाज्ज्ञानस्य तदपि पक्षादिवचनानीति । तथाहि- यत् पक्षादिवचनं यत्र प्रतिपाद्यगतज्ञाने
25
१ मतेन प° c. ॥ २ गते ज्ञाने c. ॥ ३ ततो नास्ति c.॥ ४ र्जन्यमानत्वा' c. ॥ 25
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192