Book Title: Nyayapraveshakashastram
Author(s): Jambuvijay
Publisher: Motilal Banarasidas
View full book text
________________
७६
पार्श्वदेवगणिविरचिता धनुर्धर इत्यत्र पार्थे धनुर्धरत्वं सिद्धमेवेति नायोगाशका । तादृशं तु सातिशयं किमन्यत्राप्यस्ति नास्ति वेत्यन्यत्रयोगाशङ्कायां श्रोतुर्यदा पार्थ एव धनुर्धर इत्युच्यते तदाऽन्ययोगव्यवच्छेदो भवतीति ।
नवानामपीति [पृ०२४ पं०११] । यतोऽनैकान्तिकानामुभयगामित्वात् तेष्ववधारणार्थ 5 एव न घटते विरुद्धेषु च विपक्ष एव भावात् समस्तपदमेव न घटते इति भावः । 5 तव्यतिरेकेणेति । सपक्षमन्तरेण तद्धर्मत्वानुपपत्तिः पक्षधर्मत्वाघटनम् । अनवधृतेति। अवधारणविधेरिति शेषः । अयमर्थः- अनवधृतस्यार्थस्यावधारणं व्यवच्छेदकं स्यात्, न त्ववधृतस्य । पक्षधर्म एवेति च प्रागप्यस्मादवधारणादवधारितमेवेति कथमनेन तस्य बाधा स्यात् ? |
तृतीयमवधारणमिति [पृ०२४ पं०१३] । अवधारणपदं तृतीयं किमर्थम् ? । यतः 'सपक्ष एव सत्त्वमित्युक्ते विपक्षेऽसत्त्वमेवेति गम्यत एवेति भावः । प्रयोगोपदर्शनार्थमिति। 10 वादकाले प्रयोगविधेर्तापनार्थमित्यर्थः ।
उक्तं चेत्यादि [पृ०२४ पं०१४] । कथं नु नाम स्याद् द्वितीयस्याक्षेपकम्। केनचित् प्रकारेण भवतु द्वितीयस्य सूचकम् । यथा साधर्म्यणोक्ते वैधर्म्यस्याक्षेपकं स्याद्
वैधर्येण तु साधर्म्यस्येति। द्वितीयाक्षेपकं चैकं रूपमुक्तं तदा स्याद्यद्यन्वयो व्यतिरेको वा 15 साध्ये न सह तादात्म्य-तदुत्पत्तिप्रतिबन्धवतो हे तोः प्रयुक्तः स्यात्, न तु 15
दर्शनादर्शननिमित्तकस्येत्यतः प्रतिबन्धवद्धेतुप्रयोगख्यापनार्थं द्वयोरुपादानम् । प्रतिबन्धवतश्च हे तोरन्वयव्यतिरेकयोः प्रयोगे द्वयोरेक एव प्रयोक्तव्यो न द्वाविति । यत एकेनैव साध्याविनाभावनियमवता प्रयुक्तेनापरस्य गतेर्न द्वयोः प्रयोगो युगपत् कर्तुं युक्तः । तस्माद् द्वयोर्लक्षणवाक्ययोरुपादानम्। साध्याविनाभावनियमवत एकस्यैव प्रयोगो यथा स्यादिति
ख्यापनार्थमिति स्थितम् । अत एवाह- प्रभूतमित्यादि [पृ०२४ पं०१५] । 20 दुःखादिपरिग्रह इति [पृ०२४ पं०१७] । इह हि सौगतमते दुःख-समुदय-मार्ग- 20 निरोधा इति चत्वार्यार्यसत्यानि प्रतिपादितानि । तत्र च दुःखसत्यं चतुर्भिः प्रकारैर्निगदितं यथाअनित्यतो दुःखतोऽनात्मतः शून्यतश्चेति । तदिहाऽनित्याः संसारिणः स्कन्धा इत्यनित्यत्वे साध्ये कृतकत्व-प्रयत्नानन्तरीयकत्वे हेतू तावत् स्तः ।अत्रत्यादिग्रहणाच्च दु:खं संसारिण: स्कन्धास्तथा
१ स्यावधा' c.॥ २ °कालप्रयो' J. P. ॥ ३ °ग्रहणेन.........हेतू सूचयति । एतच्च c. ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192