Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
आचार्य सोमदेव सूरि कृत नीतिवाक्यामृत का मूल सूत्र-पाठ
१. धर्मसमुद्देशः
मंगलाचरणम्
सोमं सोमसमाकार सोमाभं सोमसंभवम् । सोमदेवं मुनि नत्वा नीतिवाक्यामृतं ब्रुवे ॥१॥
धर्मार्थकामफकाय राण्याय नमः ।
यतोऽभ्युदयनिःश्रेयससिद्धिः स धर्मः ॥१॥ अधर्मः पुनरेतद्विपरीतफलः ॥२॥ आत्मवत्परत्र कुशलवृत्तिचिन्तनं शक्तितस्त्यागतपसी च धर्माधिगमोपायाः॥३॥ सर्वसत्त्वेषु हि समता सर्वाचरणानां परमं चरणम् ।।४।। न खलु भूतद् हां कापि क्रिया प्रसूते श्रेयांसि ॥५॥ परत्राजिघांसुमनसां व्रतरिक्तमपि चित्तं स्वर्गाय जायते ॥६॥ स खलु त्यागो देशत्यागाय यस्मिन् कृते भवत्यात्मनो दो:स्थित्यम् ॥७॥ स खल्वर्थी परिपन्थी यः परस्य दो:स्थित्यं जानन्तप्यभिलपत्यर्थस् । तयतमाचरितव्यं यत्र न संशयतुलामारोहतः शरीरमनसी ॥२॥ ऐहिकामुनिकफलार्थमर्थव्ययस्त्यागः ॥१७|| भस्मनि हतमिवापाश्रेष्वर्थव्ययः ।।११| पात्रं च निविध धर्मपात्रं कार्यपात्रं कामपात्रं घेति ॥१२॥ एवं कोतिपात्रमपीति केचित् ॥१३॥ कि तया कीर्त्या या आश्रितान्न बिति प्रतिरुणद्धि वाधर्म भागीरथी-श्रीपर्वतवद्भावानामन्यदेव प्रसिद्धः कारणं न पुनस्त्यागः यतो न खलु गृहीतारो व्यापिनः सनातनाश्च ॥१४||
मीतिवाक्यामृत का मूल स्त्र-पास

Page Navigation
1 ... 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255