Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 232
________________ बलवत्पक्षपरिग्रहेषु दायिष्याप्तपुरुषपुरःसरो विश्वासो वशीकरणं गृहपुरुषनिक्षेपः प्रणिधिर्वा ॥६५॥ दुर्बोधे सुते दायादे वा सम्यग्युक्तिभिरभिनिवेशमवतारयेत् ॥६६॥ सानुषपचर्यमाणेषु विकृतिभजनं स्वहस्ताङ्गाराकर्षणमिव ।।६७॥ क्षेत्रबोजयोवैकृत्यमपत्यानि विकारयति ॥६॥ कुलविशुद्धिरुभयतः प्रीतिर्मनःप्रसादोऽनुपहतकालसमयश्च श्रीसरस्वत्यावाहनमन्त्रपूतपरमानोपयोगश्च' गर्भाधाने पुरुषोत्तममवतारयति ॥६९|| गर्भशमंजन्मकर्मापत्येषु देहलाभात्मलाभयोः कारणं परमम् ॥१७॥ स्वजातियोग्यसंस्कारहीनानां राज्ये प्रव्रज्यायां च नास्त्यधिकारः ॥७॥ असति योग्येऽन्यस्मिन्नङ्गविहीनोऽपि पितृपदमहत्यापुत्रोत्पत्तः ॥७२॥ साधुसंपादितो हि राजपुत्राणां विनयोऽन्वयमभ्युदयं न च दूषयति ॥७३।। घुणजग्धं काष्ठमिवाविनीतं राजपुत्र राजकुलमभियुक्तमात्रं भज्येत् ।।७४।। आप्तविद्यावृद्धोपरुद्धाः सुखोपरुद्धाश्च राजपुत्राः पितरं नाभिद्रुह्यन्ति ।।७।। मातृपितरौ राजपुत्राणां परमं देवम् ।।७६।। यत्प्रसादादात्मलाभो राज्यलाभश्च ।।७७॥ मातृपितृभ्यां मनसाप्यपमानेष्वभिमुखा अपि श्रियो विमुखा भवन्ति ।१७८|| किं तेन राज्येन यत्र दुरपवादोपहतं जन्म ।।७।। क्वचिदपि कर्मणि पितुराज्ञां नो लक्षयेत् ।।८।। किन्नु खलु रामः प्रमेण विक्रमेण वा होनो यः पितुराज्ञया बनमाविवेश ||८शा यः खल पूत्रो मनसिलपरम्परया लभ्यते स कथमपकर्तव्यः ।।८।। कर्तव्यमेवाशुभं कर्म यदि हन्यमानस्य विपद्विधानमात्मनो न भवेत् ।।८३) ते खल राजपूत्राः सुखिनो येषां पितरि राजभारः ।।४। अलं तया धिया या किमपि सुखं जनयन्ती व्यासङ्गपरम्पराभिः शतशो दुःखमनुभावति ॥८५॥ निष्फलो ह्यारम्भः कस्य नामोदकण सुखावहः ॥८६॥ परक्षेत्रं स्वयं कृषतः कर्षापयतो वा फलं पुनस्तस्येव यस्य तरक्षेत्रम् ॥८॥ सुतसोदरसपत्नपितृव्यकुल्यदोहित्रागन्तुकेषु पूर्वपूर्वाभावे भवत्युत्तरस्य राज्यपदावाप्तिः ।।८८ शुष्कश्याममुखता वास्तम्भः स्वेदो विज़म्भणमतिमा वेपथुः प्रस्खलनमास्यप्रेक्षणमावेगः कर्मणि भूमो वानवस्थानमिति दुष्कृतं कृतः करिष्यतो वा लिङ्गानि ॥८९ नोतिनाक्यामृत का सूप इन-पाठ ११५

Loading...

Page Navigation
1 ... 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255