Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 233
________________ २५. दिवसानुष्ठानसपुतः बाझे मुहूर्व उत्थायेति कर्तव्यतायां समाधिमुपेयात् ॥१॥ सुखनिद्राप्रसन्ने हि मनसि प्रतिफलन्ति यथार्थवाहिकाबुद्धयः ।।२।। उदयास्तमनशायिषु धर्मकालातिक्रमः ।।३।। आत्मवक्त्रमाज्ये दर्पणो वा निरीक्षेत् ॥४॥ न प्रातपंधरं विकलाङ्ग वा पश्येत् ॥५॥ सन्ध्यासु पौतमुखं जप्त्वा देवोऽनुगृह्णाति ॥६॥ नित्यमदन्तधावनस्य नास्ति मुखशुद्धिः ।।७।। न कार्यव्यासङ्गेन शारीरं कर्मोपहन्यात् ॥८॥ न खलु युगैरपि तरङ्गविगमात् सागरे स्नानम् ।।९।। वेगव्यायामस्वापरनानभोजनस्वच्छन्दवृत्ति कालान्नोपरुन्ध्यात् ।१०।। शुक्रमलमूत्रमरुद्वेगसंरोधोऽश्मरीभगन्दर-गुल्माशंसां हेतुः ।।११।। गन्धलेपावसानं शौचमाचरेत् ॥१२॥ बहिरागतो नानाचाम्य गृहं प्रविशेत् ॥१३॥ गोसर्गे व्यायामो रसायनमन्यत्र क्षीणाजीर्णवृद्धवातकिरूक्षभोजिभ्यः ।।१४।। शरीरायासजननी क्रिया व्यायामः ||१५|| शस्त्रवाहनाभ्यासेन व्यायाम सफलयेत् ।।१६|| आदेहस्वेदं व्यायामकालमुशन्त्याचार्याः ।।१७॥ बलातिक्रमेण व्यायामः का नाम नापदं जनयति ।।१८।। अव्यायामशोलेषु कुतोऽग्निदीपनमुत्साहो देहदाढयं च ॥१९|| इन्द्रियात्ममनोमरुतां सूक्ष्मावस्था स्वापः ।।२०॥ यथास्वात्म्यं स्वपादभुक्तान्नपाको भवति प्रसीदन्ति चेन्द्रियाणि ॥२१॥ सुघटितमपि हितं च भाजनं साधयत्यन्नानि ॥२२॥ नित्यस्नानं द्वितीयमुत्सादनं तृतीयकमायुष्यं चतुर्थक प्रत्यायुष्यमित्यहीन सेवेत् ।।२३।। धर्मार्थकामशुद्धिदुर्जनस्पर्शाः स्नानस्य कारणानि ॥२४॥ श्रमस्वेदालस्यविगमः स्नानस्य फलम् ।।२५॥ जलचरस्येव तत्स्नानं यत्र न सन्ति देवगुरुधर्मोपासनानि ॥२६॥ प्रादुर्भवत्क्षुत्पिपासोऽभ्यङ्गस्नानं कुर्यात् ॥२७॥ आतपसंतप्तस्य जलादगाहो दरमान्य शिरोव्यथां च करोति ॥२८॥ बुभुक्षाकालो भोजनकालः ||२|| अक्षुधितेनामृतमप्युपभुक्तं च भवति विषम् ॥३०॥ जठराग्नि वनाग्नि कुर्वन्नाहारादो सदैव वनकं बलयेत् ॥३१॥ निरन्नस्य सर्व द्रवद्रव्यमग्निं नाशयति ।.३२|| नीतिवाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255