Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 234
________________ अतिश्रमपिपासोपशान्ती पेयायाः परं कारणमस्ति ॥३३॥ घृताधरोत्तरभुजानोऽग्नि दृष्टिं च लभते ॥३४|| सकृद्भरिनीरोपयोगो बन्हिमवसादयति ।।३५।। क्षुत्कालातिक्रमादन्नद्वेषो देहसादश्च भवति ॥३६॥ विष्याते वही कि मानन्धान पुर्यात् ।।३७।। यो मितं भुङ्क्ते स बहु भुङ्क्ते ॥३८॥ अप्रमितसुखं विरुद्धमपरीक्षितमसाधुपाकमतीतरसमकालं चान्नं नानुभवेत् ॥३९॥ फल्गुभुजमननुकूलं क्षुधितमतिरं च न भुक्तिसमये सन्निधापयेत् ॥४०॥ गृहीतग्नासेषु सहभोजिष्वात्मनः परिवेषयेत् ॥४१॥ तथा भुजोत यथासायमन्येाश्च न विपद्यते वन्हिः ॥४२॥ न भुक्तिपरिमाणे सिद्धान्तोऽस्ति ।।४।। चन्ह्यभिलाषायत्तं हि भोजनम् ।।४४।। अतिमात्रभोजी देहमग्निं च विधुरर्यात ॥४५|| दोप्तो दन्हिलघुभोजनाबलं अपयति ॥४६॥ अत्यशितुर्दःखेनानपरिणामः ॥४७॥ श्रमातस्य पानं भोजनं च ज्वराय छर्दये वा ॥४८॥ न जिहत्सुनं प्रस्त्रोतुमिच्छनसिमज्जसमनाश्च नानपनीय पिपासोद्रेकमश्नी. यात् ॥४९॥ भुक्त्वा व्यायामव्यवायो सद्यो व्यापत्तिकारणम् ।।५।। आजन्मसात्म्यं विषमपि पथ्यम् ॥५॥ असात्म्यमपि पथ्य सेवेतन पुनः सात्म्यमप्यपथ्यम् ।।५२॥ सर्वं बलयतः पथ्यमिति न कालकूट सेवेत् ।।५३।। सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद्विषात् ॥१४॥ संविभज्यातिथिष्वाश्रितेषु च स्वयमाहरेत् ॥५५॥ देवान् गुरून धर्म चोपचरन्न व्याकुलमतिः स्यात् ।।५६॥ ध्याक्षेपभूमनोनिरोधो मन्दयति सर्वाण्यपीन्द्रियाणि ॥५७|| स्वच्छन्दवृत्तिः पुरुषाणां परमं रसायनम् ।।५।। यथाकामसमीहानाः किल काननेषु करिणो न भवन्त्यास्पदं व्याधीनाम् ।।१९।। सततं सेश्यमाने द्वे एव वस्तुनो सुखाय, सरसः स्वेरालापः ताम्बूलभक्षणं चेति ॥६॥ चिरायोर्ध्वजानुजयति रसवाहिनीसाः ।।६१॥ सततमुपविष्टो जठरमाध्मापयति प्रतिपद्यते च तुन्दिलता वाचि मनसि शरीरे च ॥६॥ नीतिवाक्यास्त का मूळ सूत्र-पाठ M

Loading...

Page Navigation
1 ... 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255