Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 236
________________ चतुः पयोधिपयोधरां धर्मवत्सवतोमुत्साहबालधि वर्णाश्रमखु कामार्थ श्रवणां नयप्रतापविषाणां सत्यशौचचक्षुषे स्थायमुखीमिमां गां गोपयामि, अतस्तमहं मनसापि न सहे योऽपराध्येत्तस्यं इतीमं मन्त्रं समाधिस्थ जपेत् ॥ ९६ ॥ कोकचद्दिवाकामो निशि स्निग्धं भुञ्जीत ॥९७॥ नक्काम दिवा च ९८ पारावतकामो वृष्यान्नयोगान् चरेत् ||१९|| aoraणीनां सुरभोणां पयःसिद्धं माषदलपरमान्नं परो योगः स्मरसंवर्द्धने ॥ १०० ॥ नावृषस्यन्तीं स्त्रीमभियायात् || १०१ || उत्तरः प्रवर्धवान् देशः परमरहस्यमनुरागे प्रथम प्रकृतीनाम् ॥१०२॥ द्वितीयप्रकृतिः सशाद्वलमृदूपवनप्रदेशः ॥ १०३॥ तृतीयप्रकृतिः सुरतोत्सवाय स्यात् ॥ १०४॥ धर्मार्थस्थाने लिङ्गोत्सर्वं लभते ॥ १०५ ॥ स्त्रो' सयोनं समसमायोगात्परं वशीकरणमस्ति ||१०६ ॥ प्रकृतिरुपदेश: स्वाभाविकं च प्रयोगवैदग्ध्यमिति समसभायोगकारणानि ॥ १०७॥ क्षुत्तर्षपुरीषाभिष्यन्दातंस्याभिगमो नापत्यमनवद्यं करोति ॥ १०८ ॥ न सन्ध्यासु न दिवा नाप्सु न देवायतने मैथुनं कुर्वीत ॥ १०९ ॥ पर्वणि पर्वणि संधौ उपहते बाह्नि कुलस्त्रियं न गच्छेत् ॥ ११० ॥ न तद्गृहाभिगमने कामपि स्त्रियमधिशयीत ॥ १११॥ वंशवयोवृत्तविद्याविभवानुरूपो वेषः समाचारो वा कं न विडम्बयति ॥ ११२ ॥ अपरीक्षितमशोधितंत्र राजकुले न किंचित्प्रवेशयेन्निष्कासयेद्वा ॥ ११३ ॥ श्रूयते हि स्त्रीवेषधारी कुन्तलनरेन्द्रप्रयुक्तो गूढपुरुषः कर्णनिहितेनासिपत्रेण पल्हवनरेन्द्रं हृयपतिश्च मेषविषाणनिहितेन विषेण कुशस्थलेश्वरं जघा - नेति ॥ १९४॥ सर्वाविश्वासे नास्ति काचित्क्रिया ॥ ११५ ॥ २६. सदाचारसमुद्देशः लोभप्रमादविश्वासैर्बृहस्पतिरपि पुरुषो वध्यते वञ्चयते वा ॥१॥ बलवताधिष्ठितस्य गमनं तदनुप्रवेशो वा श्रेयानन्यथा नास्ति क्षेमोपायः ||२|| विदेशवासोपहतस्य पुरुषकारः विदेशको नाम येनाविज्ञातस्वरूपः पुमान् स तस्य महानपि लघुरेव ||३|| मीतिवाक्यामृत का मूळ सूत्र- पाठ ११९

Loading...

Page Navigation
1 ... 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255