Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 250
________________ सतामसतां च वचनायत्ताः खलु सर्वे व्यवहाराः स एव सर्वलोकमहनीयो यस्य वचनमन्यमनस्कतयाप्यायात्तं भवति शासनम् ||८०|| नयोदिता वाग्वदति सरया ह्येषा सरस्वती ॥८१॥ व्यभिचारिवचनेषु हिकी पारलौकिको वा क्रियास्ति ॥ ८२ ॥ न विश्वासघातात् परं पातकमस्ति ||८३|| विश्वासघातकः सर्वेषामविश्वासं करोति ॥८४॥ असत्यसंधिषु कोशपानं जातान् हन्ति ||८५|| बल बुद्धिभूमिहानुलोम्यं परोद्योगश्च प्रत्येकं बहुविकल्पं दण्डमण्डला भोगा संहतव्यूह रचनाया हेतवः ।। ८६ ।। साघुरचितोऽपि व्यूहस्तावत्तिष्ठति यावन्न परबलदर्शनम् ॥ ८७॥ न हि शास्त्रशिक्षकमेण यो किन्तु मित्रग व्यसनेषु प्रमादेषु वा परपुरे सैन्यप्रेष्य (ष) णमवस्कन्दः ।। ८१९|| अन्याभिमुखप्रयाणकमुपकम्यान्योपघातकरणं कूटयुद्धम् ॥ ९०॥ विषविषमपुरुषोपनिषदवाच्यां गोपापैः परोपघातानुष्ठानं तूष्णीदण्डः ||२१|| एकं बलस्याधिकृतं न कुर्यात्, भेदापरावेनैकः समर्थो जनयति महान्तमनम् ||१२|| राजा राजकार्येषु मृतानां संततिमपोषयन्तृण भागो स्यात् साधु तोपचर्यते तुत्रेण ||१३|| स्वामिनः पुरःसरणं युद्धेऽश्वमेधसमम् ॥९४॥ मुधि स्वामिनं परित्यजतो नास्तीहामुत्र च कुशलम् ॥९५॥ बिग्रहायोच्चलितस्यार्द्धं बलं सर्वदा संतमासीत्, सेनापतिः प्रयाणमावासं च कुर्वीत चतुर्दिशमनीकान्यदूरेण संचरेयुतिष्ठेयुश्च ॥९६॥ धूममग्निरंजो विषाणध्वनिव्याजेनाटविकाः प्रणवयः परबलाम्यागच्छन्ति निवेदयेयुः ॥ ९७ ॥ पुरुषप्रमाणोत्सेधमबहूजनविनिवेशनाचरणापसरणयुक्तमग्रतो महामण्डपाव काशं च तदङ्गमध्यास्य सर्वदा स्थानं दद्यात् ॥९८॥ सर्वसाधारणभूमिकं तिष्ठतो नास्ति शरीररक्षा ॥९९९ ॥ भूचरो दोलाचरस्तुरङ्गचरो वा न कदाचित् परभूमी प्रविशेत् ॥ १००॥ करिणं जंपाणं वाप्यध्यासीने न प्रभवन्ति क्षुद्रोपद्रवाः ।। १०१ ।। ३१. विवाहसमुद्देशः द्वादशवर्षा स्त्रो षोडशवर्षः पुमान् प्राप्तव्यवहारौ भवतः ॥ १ ॥ विवाहपूर्वी व्यवहारश्चातुवयं कुलीनयति ॥ २॥ मोतिवाक्यामृत का मूळ सूम्र-पाठ २०३

Loading...

Page Navigation
1 ... 248 249 250 251 252 253 254 255