Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
बलमपोडयन् परानभिषेणयेत् ॥५१॥ दीर्घप्रयाणोपहतं बलं न कुर्यात् स तथाविधमनायासेन भवति परेषा साध्यम् ।।५२॥ न दायादादपरः परबलस्याकर्षणमन्त्रोऽस्ति ॥५॥ यस्याभिमुखं गच्छेत्तस्यावश्य दायादानुत्थापयेत् ॥५४॥ कण्टकेन कण्टकमिव परेण परमुखरेत् ॥५५॥ विल्वेन हि विल्वं हन्यमानमुभयथाप्यात्मनो लाभाय ॥५६॥ यावत्परेणापकृतं तावतोऽधिकमपकृत्य संधि कुर्यात् ।।५७॥ नातप्तं लोहं लोहेन संघत्ते ।।५८) तेजो हि सन्धाकारणं नापराधस्य शान्तिरुपेक्षा वा ॥५९॥ उपचीयमानघटेनेवाश्मा हीनेन विग्रहं कुर्यात् ॥६॥ दैवानुलोम्यं पुण्यपुरुषोपचयोऽप्रतिपक्षता च विजिगोषोरुदयः ॥६॥ पराक्रमककंशः प्रवीरानोकश्चेद्धीनः सन्धाय साधूपचरितव्यः ॥६२॥ दुःखामर्ष तेजो विक्रमयति ॥६३।। स्वजीविते हि निराशस्याचार्यो भवसि वीर्यवेगः ॥४॥ लधुरपि सिंहशावो हन्त्येव दन्तिनम् ।।६५।। न चातिभग्नं पीड़येत् ॥६६॥ शौर्येकधनस्योपचारो मनसि तच्छागस्येव पूजा ।।६७।। समस्य समेन सह विनहे निश्चितं मरणं जये च सन्देहः, आम हि पात्रमामेनाभिहतमुभयत्तः क्षयं करोति ।।६८॥ ज्यायसा सह विग्रहो हस्तिना पदातियुद्धमिव ॥६९।। स धर्मविजयी राजा यो विधेयमात्रेणेव संतुष्टः प्राणार्थमानेषु न व्यभिचरति ॥७॥ स लोभविजयी राजा यो द्रव्येण कृतप्रोतिः प्राणाभिमानेषु न व्यभिचरति ॥७॥ सोऽसुरविजयो यः प्राणार्थमानोषधातेन महीममिलषति ॥७२॥ असुरविजयिनः संश्रयः सूनागारे मृगप्रवेश इव १७३१] यादृशस्तादृशो वा यायिनः स्थायी बछवान् यदि साधुचरः संचार ॥१४॥ चरणेषु पतितं भोतमशस्त्रं च हिंसन् ब्रह्महा भवति ॥७५।। संग्रामघृतेषु यायिषु सत्कृत्य विसर्गः ॥६॥ स्थायिषु संसर्गः सेनापत्यायत्तः ।।७। . मतिनदोयं नाम सर्वेषां प्राणिनामुभयतो वहति पापाय धर्माय च, तवाद्य स्रोतोऽतोव सुलभं दुर्लभं तद् द्वित्तीयमिति ।।७८|| सत्येनापि शप्तव्यं महत्तामभयप्रदानवचनमेव शपथः ॥७९॥
नोविवारपामत में राजनीति

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255