Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
वार्तारमणीयः सर्वोऽपि देशः ||३४||
अघनस्याबान्धवस्य च जनस्य मनुष्यवत्यपि भूमिर्भवति महाटवी ||३५|| श्रीमतोरण्यान्यपि राजधानी || ३६ ||
सर्वस्याप्यासनविनाशस्य भवति प्रायेण मति विपर्यस्ता ||३७|| पुष्यवतः पुरुषस्य न क्वचिदप्यस्ति दौःस्थ्यम् ||३८|| देवानुकूलः कां संपदं न करोति विघटयति वा विपदम् ||३९|| असूयकः पिशुनः कृतघ्नो दीर्घरोष इति कर्मचाण्डालः ||४०|| औरसः क्षेत्रजो दत्तः कृत्रिम गूढोत्पन्नोऽपविद्ध एते षट्पुत्रा दायादाः पिण्डदाश्च ॥४१॥
देशकाल कुलापत्य स्त्री समापेक्ष दायादविभागोऽन्यत्र यतिराजकुलाम्याम्॥४२॥ अतिपरिचयः कस्यावज्ञां न जनयति ॥४३॥
भृत्यापराधे स्वामिनो दण्डो यदि भृत्यं न मुञ्चति ॥४४॥
अलं महत्तया समुद्रस्य यः लधुं शिरसा वहत्यधस्ताच्च नयति गुरुम् ॥ ४५ ॥ रतिमन्त्राहारकालेषु न कमप्युपसेवेत ॥४६॥
सुपरिचितेष्वपि तिर्यक्षु विश्वासं न गच्छेत् ॥ ४७ मत्तवारणारोहिणी जोवितव्ये संदेहो निश्चितश्चापायः ४ अर्थं विनोदोऽङ्गभङ्गमनावा न तिष्ठति ॥४९॥ 'ऋणमददानो दासकर्मणा निर्हरेत् ||१०||
अन्यत्र यतिब्राह्मणक्षत्रियेभ्यः ॥ ५१ ॥
तस्यात्मदेह एव वेरी यस्य यथालाभमशनं शयनं च न सहते ॥५२॥ तस्य किमसाध्यं नाम यो महाभुनिरिव सर्वान्नीनः सर्वक्लेश सहः सर्वत्र सुखशायी च ॥५३॥
स्त्रीतिरिव कस्य नामेयं स्थिरा लक्ष्मीः ॥ ५४ ॥ परपैशुन्योपायेन राज्ञां वल्लभो लोकः ॥५५॥
नीचो महत्त्वमात्मनो मन्यते परस्य कृतेनापवावेल ॥५६॥ न खलु परमाणोरल्पत्वेन महान् मे किंतु स्वगुणेन ॥ ५७ ॥ न खलु निर्निमित्तं महान्तो भवन्ति कलुषितमनोषाः ३॥५८॥ स वह्नेः प्रभावो यत्प्रकृत्या शीतलमपि जलं भक्त्युष्णम् ॥५१॥ सुचिरस्थायिनं कार्यार्थी वा साधूपचरेत् ॥ ६०॥
● स्थितैः सहार्थोपचारेण व्यवहारं न कुर्यात् ॥ ६१॥
सत्पुरुषपुरश्चारितया शुभमशुभं वा कुर्वतो नास्त्यपवादः प्राणव्यापादो वा ।। ६२॥ सपदि संपदमनुबध्नाति विपञ्च विपदम् ॥ ६३||
गोरिव दुग्बार्थी को नाम कार्यार्थी परस्परं विचारयति ॥ ६४॥ शास्त्रविदः स्त्रियश्चानुभूतगुणाः परमात्मानं रञ्जयन्ति ||६५ ||
मीविषाक्यामृत का मूल सूत्र-पाठ
२३३

Page Navigation
1 ... 252 253 254 255