Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________
梦
सम्यग्वृत्ता कन्या तावत्सन्देहास्पदं यावच पाणिग्रहः ||२६|| वितप्रत्युद्धापि पुनर्विवाहमहंतोति स्मृतिकाराः ||२७| आनुलोम्येन चतुस्त्रिद्विवर्णाः कन्याभाजनाः ब्राह्मणक्षत्रियविशः ||२८|| देशापेक्षो मातुल पंबन्धः ||२९||
संततिरनुपहता रतिर्गृहवार्ता सुविहितत्व माभिजात्याचारविशुद्धि देवद्विजातिथिबान्धव सत्कारानवद्यत्वं च दारकर्मणः फलम् ||३०|| गृहिणी गृहमुच्यते न पुनः कुडचकटसंघातः ||३१|| गृहकर्मविनियोगः परिमितार्थत्वमस्वातन्त्र्यं सदाचारः मातृव्यञ्जनस्त्रीजनावरोध इति कुलवधूनां रक्षणोपायः ||३२||
रजकशिला कुर्कुरखर्परसमा हि वेश्याः कस्तास्वभिजातोऽभिरज्येत ॥३३॥ दानेदौर्भाग्यं सत्कृतो परोपभोग्यत्वं आसक्ती परिभवो मरणं वा महोपकारेऽप्यनात्मोयत्वं बहुकालसंबन्धेऽपि त्यक्तानां तदेव पुरुषान्तरगामित्वमिति वेश्यानां कुलागतो धर्मः ॥३४॥
'
५
३२. प्रकीर्ण समुद्देशः
समुद्र इव प्रकीर्णकरत्नविन्यासनिबन्धनं प्रकीर्णकम् ||१२|| वर्णपदवाक्य प्रमाणप्रयोगनिष्णातमतिः सुमुखः सुव्यको मधुरगम्भीरध्वनिः प्रगल्भः प्रतिभावान् सम्यगृहापोहावधारणगमकशक्ति संपन्नः संप्रज्ञातसमस्तलिपिभाषावर्णाश्रमसमयस्वपरव्यवहारस्थिति राशुलेखन वाचनसमर्थइति सन्धिविग्रहिगुणाः ॥२॥
कथाव्यवच्छेदो व्याकुलत्वं मुखे वैरस्यमनवेक्षणं स्थानत्यागः साध्वाचरितेऽपि दोषोद्भावन विज्ञप्ते च मौनमक्षमाकालयापनमदर्शनं वृथाभ्युपगमदचेति विरक्तलिङ्गानि ॥३॥
दूरादेवेक्षणं, मुखप्रसादः संप्रश्नेष्वादरः प्रियेषु वस्तुषु स्मरणं, परोक्षे-गुणग्रहणं तत्परिवारस्य सदानुवृत्तिरित्यनुरकलिङ्गानि ॥४॥ श्रुतिसुखत्वमपूर्वाविरुद्धार्थातिशययुक्तत्वमुभयालंकारसंपन्नत्वमन्यूनाधिक वचनत्वमतिव्यक्तान्वयत्वमिति काव्यस्य गुणाः ||५|| अतिपरुषवचनविन्यासत्वमनन्वितगतार्थत्वं दुर्बोधानुपपन्नपदोपन्यासमयथायतिविन्यासत्वमभिधानाभिधेयशून्यत्वमिति काव्यस्य दोषाः ||६||
वचनकविरर्थं कविरुभयकविश्चित्रकविवर्ण कविदुषक रकवि र रोच की सतुषाभ्यवहारी चेत्यष्टी कवयः ||
मनःप्रसादः कलासु कौशलं सुखेन चतुर्वर्गविषयव्युत्पत्तिरासंसारं च यश इति कविसंग्रहस्य फलम् ||८||
मीतिवाक्यामृत का मूळ सूत्र- पाठ
-
५.

Page Navigation
1 ... 250 251 252 253 254 255