Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith

View full book text
Previous | Next

Page 253
________________ आलप्तिशुद्धिर्माधुतियायः प्रयोगसौन्दर्यमतीवमसृणतास्थानकम्पितकुहरितादिभावो रागान्तरसंक्रान्तिः परिगृहीतरागनिर्वाहो हृदयमाहिता चेति गोसस्य मूषाः ॥ समत्वं तालानुयायित्वं गेयाभिनेयानुगतत्वं इलक्ष्यत्वं प्रब्यक्तयतिप्रयोगत्वं श्रुतिसुखावहत्वं चेति वाद्यगुणाः ॥१०॥ दृष्टिहस्तपादक्रियासु समसमायोगः संगीतकानुगतत्वं सुश्लिष्टललिताभिनयाङ्गहारप्रयोगभावो रसभाववृत्तिलावण्यभाव इति नृत्यगुणाः ॥११॥ स-महान यः खल्वार्तोऽपि न दुर्वचनं ते ॥१२॥ स कि गृहाश्रमी यत्रागत्यार्थिनो न भवन्ति कृतार्थाः ॥१३॥ सुगनहर वर्मः सुखं का निस्तान तामाविकानां नायतिहित्तवृत्तीनाम् ।।१४ा स्थस्य विद्यमानमथिभ्यो देयं नाविद्यमानम् ।।१५।। ऋणदातुरासन्नं फलं परोपास्तिः कलहः परिभवः प्रस्तावालाभश्च ।।१६।। मदातुस्तावत्स्नेहः सोजन्यं प्रियभाषणं वा साधुता च यावन्नार्यावाप्तिः ।।१७।। तदसत्यमपि नासत्यं यत्र न संभाव्यार्थहानिः ॥१८॥ प्राणवधे नास्ति कश्चिदसत्यवादः ।।१९।। अर्थाथ मातरमपि लोको हिनस्ति किं पुनरसत्यं न भाषते ॥२०॥ सस्कल्पसत्योपासनं हि विवाहकर्म, देवायत्तस्तु वधूवरयोनिवाहः ॥२१॥ तिकाले यन्नास्ति कामाता यन्त ते पुमान् न चेत्तत्प्रमाणम् ॥२२॥ तानसत्रोपुरुषयोः परस्परं प्रीतिर्यावन्न प्रातिलोम्यं कलहो रतिकैतवं च ॥२३॥ वादास्विकालस्य कुतो रणे जयः प्राणार्थः स्त्रोष कल्याणं वा ॥२४॥ साबस्सर्वः सर्वस्थानुत्तिपरो यावन्न भवति कृतार्थः ॥२५॥ अशुभस्य कालहरणमेव प्रतीकारः ॥२६॥ पक्वान्नादिव स्त्रोजनाहाहोपशान्तिरेव प्रयोजन किं तत्र- रागविरागाभ्याम् ॥२॥ तृपेनापि प्रयोजनमस्ति किं पुनर्न पाणिपादवता मनुष्येण ॥२८॥ न कस्यापि लेखमवमन्येत, लेखप्रवाना हि राजानस्तन्मूलत्वात् संधिविग्रहयोः सकलस्य जगद्व्यापारस्य च ॥२९॥ पूष्पयुद्धमपि तोलियेदिलो नेच्छन्ति कि पुनः शस्त्रयुद्धम् ॥३०॥ स प्रभुर्यो बहून् विभति किमर्जुनतरो: फलसंपदा या न भवति परेषामुपभोग्या ॥३॥ मार्गपासप इव स त्यागो यः सहते सर्वेषां संबाधाम् ॥३२॥ पर्वता इव राजानो दूरतः सुन्दरालोकाः ।।३३|| नीतिवाक्यामृत में राजनीति

Loading...

Page Navigation
1 ... 251 252 253 254 255