Book Title: Nitivakyamrut me Rajniti
Author(s): M L Sharma
Publisher: Bharatiya Gyanpith
View full book text
________________ चित्रगतमपि राजानं नावमन्येत क्षात्रं हि तेजो महतीसत्पुरुषदेवतास्वरूपेण तिष्ठति / / 66 // कार्यमारभ्य पर्यालोचः शिरो मुण्डयित्वा नक्षत्रप्रश्न इव / / 67 // ऋणशेषाद्रिपुशेषादिवावश्यं भवत्यायत्यां भयम् // 68 // नवसेवकः को नाम न भवति बिनीतः // 69|| यथाप्रतिज्ञं को नामात्र निर्वाहः 70 // अप्राप्तेऽथ भवति सर्वोऽपि त्यागो // 71|| . . अर्थार्थी नोचैराचरणान्नोद्विजेत्, किन्नाधो ब्रजति कपे जलार्थी // 72 // - स्वामिनोपहतस्य तदाराधनमेव नित्तिहेतु जनन्या कृतविप्रियस्य हि बालस्य / अनन्येव भवति जीवितव्याकरणम् // 73 // प्रन्थकारको प्रशस्ति / इति समारमार्किक पक जामणि अम्बित रतस्य, फाशन्महावादिविजयोपाजितकीर्तिमन्दाकिनीपविधितत्रिभुवनस्य, परमतपश्चरणरत्नोदन्वतः श्रीमन्नेमिदेवभगवतः प्रियशिष्येण वादीन्द्रकालानलश्रीमन्महेन्द्रदेवभट्टारकानुजेन, स्यावादाचलसिंह ताकिकचक्रवर्ति-वादीभपञ्चाननवा. कल्लोल-पयोनिधि-कविकुलराजप्रभृतिप्रशस्तिप्रशास्तालंकारेण, षण्णवतिप्रकरणधुक्तिचिन्तामणिस्तव-महेन्द्रमातलिसंजल्प-यशोधरमहाराजचरितमहा. शास्त्रवेधसा श्रीसोमदेवसूरिणा विरचितं ( नीतिवाक्यामृतं) समाप्तमिति / ... अल्पेऽनुग्रहधीः समे सुजनता मान्ये महानादरः, सिद्धान्तोऽयमुदात्तचित्रचरिते श्रीसोमदेवे मयि / यः स्पर्धेत तथापि दर्पदृढताप्रोढिप्रगाढाग्रह स्तस्याखवितगर्वपर्वतपविर्मद्वाककृतान्तायते // 1 // सफलसमयत नाकलकोऽसि वादी, न भवसि समयोको हंससिद्धान्तदेवः।. न च वचनविलासे पूज्यपादोऽसि तत्त्वं, _ वदसि कथमिदानी सोमदेवेन सार्थम् // 2 // [दुर्जनाघ्रिपकठोरकुठार] स्तर्ककर्कशविचारणसारः। सोमदेव इव राजनि सूरिदिमनोरणभूरिः // 3 // दन्धिबोधबुधसिन्धुरसिंहनादे :. . वादिद्धिपोद्दलनदुधरवाग्विवादे। श्रीसोमदेवमुनिपे वचनारसाले __... बागीश्वरोऽपि पुरतोऽस्ति न वादकाले / / 4 / / नीतिवाक्यामृत में राजनीति

Page Navigation
1 ... 253 254 255